SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ प्र०सा० ॥१३॥llo ओं ह्रीं अर्ह श्रीधर्मतीर्थाधिनाथ भगवानिह पांडुकशिलापीठे तिष्ठ तिष्ठेति स्वाहा । उत्तरवे-माष्टी. दिकास्नपनपीठे प्रतिमानिवेशनमंत्रः । अथातः आकरशुद्ध्यमिषेकरूपेण जन्माभिषेकमनुक्रमिष्यामः। He रत्नस्वर्णमयोत्तरीयरसनासंव्यानमौलिप्रभै-- मेरु ति वनैः सहस्ररहितं यो योजनान्युच्छ्रितः । लक्षं सोयमियं च पांडुकशिला दीर्घा शतं स्फाटिकी साष्टौ चार्धशतं तात्र सुरभिः श्रेष्टार्द्धचंद्राकृतिः ॥ ४९ ॥ सोत्रायं पृथुमंडपोधुपकृतो देव्योर्घहस्ता इमास्तास्तान्याप्सरसाममूनि नटितान्यास्येतता योजनम् । निम्नाश्चाष्ट सुरैः पयोर्णवजलै त्वार्णमाणा इमे ते कुंभाः स जिनोऽयमस्मि स हरिस्तत्काप्यहो संभृतिः॥५०॥ अभिषेकप्रकरणसज्नीकरणाय समंतात्पुष्पाक्षतं विकिरेत् । प्रस्तावना। ओं ऋषभादीदव्यदेहाय सद्योजाताय महाप्रज्ञाय अनंतचतुष्टयाय परमसुखप्रतिष्ठिताय निर्मलाय स्वयंभुवे अजरामरपदप्राप्ताय चतुर्मुखपरमेष्टिने अर्हते त्रैलोक्यनाथाय त्रैलोक्यपूज्याय अष्टदिव्यनागप्रपूजिताय देवाधिदे-16 इत्यादि दो श्लोक कहकर अभिषेक आरंभकी तयारी करनेके लिये चारों तरफ पुष्प अक्षत वखरे ॥४९।५० ॥ “ओं ऋषभा" इत्यादि " स्वाहा" तक मंत्र वोलकर प्रतिमाके अंग 1.In
SR No.022357
Book TitlePratishtha Saroddhar
Original Sutra AuthorN/A
AuthorAshadhar Pandit, Manharlal Pandit
PublisherJain Granth Uddharak Karyalay
Publication Year1918
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy