________________
ओं रक्तवर्णे चतुभुजे पुष्पमुखकलशहस्ते ह्रीदेवि इदं..................
उद्यंतं सहतोभितो हरिधनुष्की रविं सीकरैमोवी निषधस्य चुंबति महापद्मादपि ज्यायसी । कंजादेत्य तिगिंछ एधितरुचे(यें परं पुष्यतीं।
या जैनां भजतेंबिकामुपहरे तां चीनवर्णी धृतिम् ॥ २३३॥ ओं सुवर्णवर्णे चतुर्भुजे पुष्पमुखकलशहस्ते धृति देवि इदं.................... ।
पाश्र्वोद्भासिविचित्ररत्नरुचिरां वैडूर्यगात्री गदा द्वीपेनेव धृतां पुनात्युपरिमे नीलाचलं नीरजात् । भातः केसरािण श्रियैत्य विधिवद्या सज्जयंती स्तुती
रुक्माभा वरिवस्यतीशजननी तां कीर्तिमाम्यहम् ॥ २३४ ॥ ओं सुवर्णवणे चतुर्भुने पुष्पमुखकलशहस्ते कीर्तिदेवि इदं.............
भास्वद्भक्तिविचित्रितोभयवपुर्भागेंद्रनागपती--
क्षिष्णो रुक्मिागिरेमहांतमुपरित्यं पुंडरीकं श्रितात् । स" त्यादि बोलकर धृति देवीको जलादि चढाये ॥२३३, “पावो" इत्यादि तथा “ओं? स" इत्यादि बोलकर कीर्ति देवीको अर्घ चढावे ॥२३४॥ "भास्वद्भ" इत्यादि तथा “ओं| स" इत्यादि बोलकर बुद्धिदेवीको जलादि चढावे ॥ २३५ ॥ "रत्ना" इत्यादि तथा "ओं
कन्छन्