________________
मसा०
अ०३
भ्यायाः संशब्दये युष्मानायात सपरिच्छदारामत्रोपविशतता वो यजे प्रत्येकमादरात्॥२३०॥ मा०टी० आवाहनादिपुरस्सरप्रत्येकजाप्रतिज्ञानाय पत्रेषु पुष्पाक्षतं क्षिपेत् ।
लोण्या पार्श्वततेंद्रकामुकताडदंडद्युतिं तन्वतो हिम्याद्रेरुपरित्यमुज्ज्वलयतः पद्महदं पुष्करात् । यत्यद्रव्यवरैः सुरालहृदतैगर्भ विशोध्य श्रियं
तन्वाना जिनमातरं भजति या सा श्रीस्तडिद्भाय॑ते ।। २३१॥ ओं सुवर्णवर्णे चतुर्भुजे पुष्पमुखकलशहस्ते श्रीदेवि आगच्छागच्छ इदं जलं........ ।
नानारत्नमयूखपार्श्वखचितक्षीरादवेलाक्षिपो मूर्द्धन्युल्लसतो महाहिमवतः पद्यान् महापाबिके। संविद्वालसखीमुपेत्य विनयाल्लज्जां दृशोव्यंजती
याईन्मातुरुपासनां वितनुते सा हीर्जपाभार्यते ॥ २३२ ॥ इत्यादि श्लोक बोलकर आवाहनादिपूर्वक हरएककी पूजा करनेकी प्रतिज्ञा करनेके लिये तापत्तोंपर पुष्प और अक्षत क्षेपण करे ।। २३०॥"क्षोण्या" इत्यादि तथा “ओं सुवर्ण" || बोलकर श्रीदेवीको जल आदि आठ द्रव्य चढावे॥ २३१॥"नानारत्न" इत्यादि तर “ओं रक्त" इत्यादि बोलकर ही देवीको अर्घ चढावे ॥ २३२ ॥ "उचंत” इत्यादि तथा “ओं