________________
मुमुक्षुशार्दूलमदूरमुक्ति श्रीप्रेयसी प्रश्रयतः श्रयंतम् ।।
शार्दूलमारूढमयोग्रपिष्ट द्विष्टं महामहोरगेंद्रम् ॥ १० ॥ ओं ह्रीं महोरगेंद्राय इदं................................
गंधर्वदारकगीयमानशुभ्रोरुकीर्तिश्रितमहंदीशम् ।
प्रीणामि गंधर्वहरिं मराललीलागतिक्लिष्टमरालपत्र ॥ १०१॥ ओं ह्रीं गन्धर्वेन्द्राय इदं........................................
आरादवज्ञातनिधिव्रजाईदेवक्रमारब्धसशंकसेवम् ।
यक्षामि यक्षेद्रमधिष्ठिताहिपृष्टफणिश्लिष्टनिधीद्वदप्यम् ॥१०२॥ ओं ह्रीं यक्षेन्द्राय इदं....
आनंक्ष्यमाणं क्षपिताक्षरक्षः रक्षः परं पूरुषमाश्रिताय ।
श्रितोग्रहस्ताय हरिश्रिताय रक्षोधिराजाय बलिं ददामि ॥ १०३ ॥
ओं ह्रीं राक्षसेंद्राय इदं .......................................................... महोरगेद्रको अर्घ चढावे ॥ १०॥ “गंधर्व " इत्यादि तथा ओं ह्रीं बोलकर गंधर्वेन्द्रको है। अर्घ चढावे॥१०१॥"आराध्य" इत्यादि तथा ओं ह्रीं बोलकर यक्षंद्रको अर्घ ॥ १०२ ॥ “आनक्ष्य" इत्यादि तथा ओं ह्रीं कहकर राक्षसेंद्रको अर्घ चढावे ॥१०३ ॥