________________
प्र०सा०
भावी०
॥३२॥
सप्ता प्राक्तनसप्तकक्रमवृताश्थूडाश्मदीखगेन्द्रंत्यन्जष्वरुवर्द्धमानकमृगेटकुंभाश्वमौलिध्वजाः ॥ ९६ ॥
अ०३ असुरफणिसुपर्णद्वीपवाय॑विद्युद्दिगनलपवनांना भावनानामधीशाः।
दशविधपरिवर्गापंकरत्नाढयधर्माभरणभवनभाजामस्तु पूर्णाहुतिर्वः ॥ ९७ ॥ पूर्णाहुतिः । इति भावनेंद्रार्चनम् ।।
अथेह सर्वज्ञपदारविंदद्विरेफमभ्युद्यदरेफवेषम् ।
नागायुधं किंनरशक्रमिष्टिमष्टापदाधिष्ठितमर्पयामि ॥ ९८ ॥ ओं ह्रीं किंनरेंद्राय इदं............................................
नेतुं स्वसंज्ञार्थमिवान्यथात्वं शुश्रूषमाणं पुरुषोत्तमांध्री ।
आलापये किं पुरुषेन्द्रमुधज्जयश्रियसायकमुद्रहंतम् ॥ ९९ ॥ ओं ह्रीं किंपुरुषेद्राय इदं....................................... कर पूर्णाहुति दे ॥ ९६ ॥ ९७ ॥ इसप्रकार भवनवासी इंद्रोंकी पूजाविधि हुई। “ अथेह " इत्यादि तथा ओं ह्रीं बोलकर किंनरेंद्रको अर्घ चढावे ॥९८ ॥ “नेतुं" इत्यादि तथा ओं ॥१९॥ ही बोलकर किंपुरुषेत्रको अर्घ चढावे ॥ ९९ ॥ " मुमुक्षु" इत्यादि तथा ओं ह्रीं बोलकर हा