SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ 9020 one जाड्याधायित्ववैरादिव शशिनमपि स्नेहयुक्तं दहद्भिः सोदर्य स्वर्णयोगात् पटुतररुचिभिः सोदरत्वादिवाक्ष्णाम् । प्रेयोभिस्तत्प्रतापापहतिमिर हरैर्विश्वलोकैकदीपः श्राद्धचद्भिरेभिस्तव पदकमले दीपयेयं प्रदीपैः ॥ ११ ॥ ... आर्तिकं । ओं ह्रीं .. *********....... धूपानि मानसकृदुद्यदुदीरधूम स्तोमोल्लसद्भून यनहृद्गल नेत्रनासान् । दुष्कर्मगर्मुदचिरोद्धृतये धुताद्य त्वत्पादपद्मयुगमभ्यहमुत्क्षिपेयम् ॥ १२ ॥ ओं ह्रीं.................. धूपं । शाखा पाकप्रणय विलसद्वर्णगंधर्द्धिसिद्धध्वस्तद्रव्यांतरमधुरसास्वादरज्यद्रसज्ञैः । एभिवोचक्रमुकरुचक श्रीफलाम्रातकाम्र प्रायैः श्रेयः सुखफलफलैः पूजयेयं त्वंदीन् ॥ १३ ॥ ......... फलम् । ओं ह्रीं ..... *******.... " इत्यादि तथा 'ओह्रीं' कहकर दीप चढावे ॥ ११ ॥ " धूपा ” इत्यादि और 'ह्रीं' कहकर धूप चढावे ॥ १२ ॥ शाखा ” इत्यादि तथा 'ओह्रीं' कहकर फल चढावे ॥ १३ ॥ (6 जलगंधा 66 1000006
SR No.022357
Book TitlePratishtha Saroddhar
Original Sutra AuthorN/A
AuthorAshadhar Pandit, Manharlal Pandit
PublisherJain Granth Uddharak Karyalay
Publication Year1918
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy