________________
9020
one
जाड्याधायित्ववैरादिव शशिनमपि स्नेहयुक्तं दहद्भिः सोदर्य स्वर्णयोगात् पटुतररुचिभिः सोदरत्वादिवाक्ष्णाम् । प्रेयोभिस्तत्प्रतापापहतिमिर हरैर्विश्वलोकैकदीपः श्राद्धचद्भिरेभिस्तव पदकमले दीपयेयं प्रदीपैः ॥ ११ ॥ ... आर्तिकं ।
ओं ह्रीं ..
*********.......
धूपानि मानसकृदुद्यदुदीरधूम स्तोमोल्लसद्भून यनहृद्गल नेत्रनासान् । दुष्कर्मगर्मुदचिरोद्धृतये धुताद्य त्वत्पादपद्मयुगमभ्यहमुत्क्षिपेयम् ॥ १२ ॥ ओं ह्रीं..................
धूपं ।
शाखा पाकप्रणय विलसद्वर्णगंधर्द्धिसिद्धध्वस्तद्रव्यांतरमधुरसास्वादरज्यद्रसज्ञैः । एभिवोचक्रमुकरुचक श्रीफलाम्रातकाम्र
प्रायैः श्रेयः सुखफलफलैः पूजयेयं त्वंदीन् ॥ १३ ॥
......... फलम् ।
ओं ह्रीं .....
*******....
"
इत्यादि तथा 'ओह्रीं' कहकर दीप चढावे ॥ ११ ॥ " धूपा ” इत्यादि और 'ह्रीं' कहकर धूप चढावे ॥ १२ ॥ शाखा ” इत्यादि तथा 'ओह्रीं' कहकर फल चढावे ॥ १३ ॥ (6 जलगंधा
66
1000006