________________
प्र०सा०
नि
स्फुरत्पीतच्छायैरिव शमनिधे चंदनरसै
हाभाटी० विलिंपेयं पेयं शतमखदृशां त्वत्पदयुगम् ॥ ७॥
अ०३ ओं ह्रीं................................................गंधं । सुगंधिमधुरो जूसकलतंदुलछद्मना सुभक्तिसलिलोक्षितैरिव निरीय पुण्याकुरैः। | सुपुंजरचनाजित प्रणयपंचकल्याणकैर्भवांतकभवत्क्रमावुप हरेयमेभिः श्रियै ॥८॥
ओं ह्री...............................................अक्षतं । हृदयकमलमन्वंचद्भिरामोदयोगाद्रसविसरविलासाल्लोचनाब्जे हसद्भिः।। विशदिमजितबोधैर्बुद्धभावत्कमेतैश्चरणयुगमनूनैः प्रार्चयेयं प्रसूनैः ॥९॥
ओं ह्री................................................पुष्पं । सुस्पर्शातिरसगंधशुद्धिभंगी वैचित्री हतहृदयेंद्रियरमीभिः। भूतार्थक्रतुपुरुष त्वदंघ्रियुग्मं सान्नाय्यैरमृतसखैर्यजेय मुख्यैः ॥ १० ॥
ओं ह्रीं................................................नैवेद्यं । इत्यादि और 'ओह्रीं' कहकर अक्षत चढावे ॥८॥ " हृदय " इत्यादि तथा 'ओह्रीं' बोलकर ॥४९॥ पुष्प चढावे ॥९॥ “ सुस्पर्श' इत्यादि और 'ओं ह्रीं' बोलकर नैवेद्य चढावे॥१०॥"जाड्या"