________________
प्र०सा
॥४६॥
लभ्याभ्यर्च्य चरुस्रगादिभिरमूं नीराजयाम्योजसे । लावण्योद्गतयेवतार्य लवणस्ताम पवित्रार्णसा
संपूर्णानवतारयामि कलशानस्या महिम्नेष्ट च ॥ १४४ ॥ प्रोक्षणादिविधिः । इति वेदिकास्थापनं । अथातो यागमंडलवर्तनाविधानम् ।
नागेंद्रार्थपते हरित्पभजपा भासासिताभप्रिया युक्ता एत्य सवर्णचूर्णनिचयैः प्रीतेंद्रवेद्यामिव । वेद्यां द्वित्रिचतुर्गुणाष्टदलयुक्पग्रं चतुर्धाश्चतु
कोणं वर्तयतात्र मंडलमथो वज्राल्लिखेंद्राश्रिषु ॥ १४५ ॥ ओं ह्रीं क्लीं श्वेतपीतहरितारुणकृष्णमणिचूर्ण स्थापयापि स्वाहा । चूर्णस्थापनमंत्रः ।
चंद्राभचंद्राभविमानमाल्यभूषांगरागा वरनागराज ।
हस्तांबुजस्थार्जुनरत्नचूर्णैर्वेदी लिखागत्य जिनेंद्रयज्ञे ॥ १४६ ॥ ओं ह्रीं नागराजायामिततेजसे स्वाहा । श्वेतचूर्णस्थापनम् । "प्रोक्ष्य" इत्यादि कहकर वेदीपर जल छिडके ॥ १४४॥ यह प्रोक्षणादिविधि हुई । इसप्रकार वेदीका स्थापन जानना। अब यागमंडलकी विधि कहते हैं । “ नागेंद्रा" इत्यादि । ओं ह्रीं" कहकर पांचों रंगका चूर्ण स्थापन करे॥१४५ ॥“ चंद्राभ" इत्यादि “ओं ह्रीं"|४६ ॥ इत्यादि बोलकर नागराजकेलिये सफेद चूर्ण स्थापन करे ॥ १४६ ॥ " हेमाभ" इत्यादि
न्छन्
ह