________________
३४४४४४४४४
४४४४ ३४४४४६
(३०९) यथास्थितं हि यद् वस्तु वेत्ति दिव्येन चक्षुषा । समाजे तत् तथारूपं यश्चष्टे आप्त एव सः ॥ ( ३१०)
यद् दृष्टं भिन्नरूपेण भिन्नरूपेण वक्ति यः । नैवाप्तो वञ्चकश्चासौ, मायाभूपस्य चेटकः ॥
"
(३११) तीर्थेशा प्रमुखाः सर्वे केवलालोकभानवः । लोकिकालौकिकानाञ्च भावानां खलु दर्शकाः ॥
(३१२)
लोकोत्तराश्च ते सर्वे आप्ताः प्रोक्ताः कवीश्वरैः । आगमानां च कर्त्तारः श्रुत केवलिनस्तथा ॥
(३१३)
ज्ञानवारिधिमन्दराः ।
भूरिलब्धिधराश्चैते श्रुतानि यानि लभ्यन्ते तेषामेव कलाविह ॥
(३१४) भस्मीभूतानि भूयांसि बर्वराणां च शासने । अद्यापि खलु जीवन्ति शिलासिद्धिगता अपि ॥
PEREREREREKEKEREREREKEKEREKE68 श्रीजैन सिद्धान्तकौमुदी : ५३