________________
8888888888888888888888
(१४७) तत् स्थानं परित्यज्य परत्र गतिमान् भवेत् । तदा नैव विजानाति, स्थानस्य परिवर्तनात् ॥
( १४८) ज्ञानवान् अनुगामी य यत्र कुत्रापि वा व्रजेत् । देहच्छायेव तज्ज्ञानं नैव मुञ्चति योगिनम् ॥
(१४९)
सर्वत्र च काले वा विजानाति त पूर्ववत् । स्थानेन जनुषा चापि वर्णितं त्ववधिं मया ॥
(१५०)
* मन पर्य्यायकं ज्ञानं व्याख्यातुं यततेऽधुना * वर्धमानं हीयमानं प्रतिपत्तिविवर्जितम् । परिणामज्ञं संयमातिशयाद् भवेत् ॥
मनसः
(१५१)
तच्चापि द्विविधं अवधिज्ञानत: सूक्ष्मं
(१५२)
संयमातिशयेनैव पञ्चमं
ऋतुविपुलभेदतः । केवलज्ञानसूचकम्॥
ज्ञानभास्करम् ।
जायेत पुण्यपुञ्जेन, मुनीनां महतामिह ॥
88888888888888888
श्रीजैन सिद्धान्तकौमुदी : २६