________________
8888888
(७५) प्रवृत्तिश्च निवृत्तिश्च येन वै क्रियते बुधैः । तज्ज्ञानं मुनिभिः प्रोक्तं नाम्ना पूर्वं न वस्तुतः ॥
(७६) पुनः पञ्चविधं ज्ञानं जिनाज्ञापथिवर्तिनाम् । मतिश्रुतावधिचित्त- पर्यायकेवलानि
च॥
(७७) किमिहास्ति मतिज्ञानं शृणुतत् कथयामि ते । इन्द्रियार्थसंधिजातं ज्ञानमाद्यमुदीरितम् ॥
(७८) श्रूयते गुरुवाक्येभ्यः चक्षुषा वर्णवीक्षणात् । पठनाल्लेखनाच्चापि श्रुतं ज्ञानं प्रजायते ॥
(७९)
शुद्धसंयमशालिनाम्। ज्ञानावरणक्षयात् समैः ॥
(60)
अवधिर्नैव सर्वेषां
संयमातिशयेनैव
उदेति
चावधिज्ञानं रूपीद्रव्यप्रकाशकम् । सीमया सीमितं चापि सदर्थं परिकीर्तितम् ॥
388888888888888888888 श्रीजैनसिद्धान्तकौमुदी : १४