________________
888888888888888888888888888888888888888888888
8888888888888888
(६९२) समन्ताद् वनवासीति, सामन्तभद्रसूरिपः। स्वच्छं गच्छं वितेने सः, तदनु भद्रकृद्भुवि॥
(६९३) सर्वदेवाख्य सूरीशः सर्वश्रेयस्करं कलम्। वटगच्छं पवित्रं च, विशालं तदनुव्यधात्॥
(६९४) _ श्रीमेदपाटभूपालमहातपापदैर्भुवि श्रीजगच्चन्द्रसूरिशैस्तपागच्छः प्रवर्तितः॥
(६९५) परम्परागते स्वच्छे तपागच्छेऽत्र भूतले। यवनाकबरे लेश प्रतिबोधकराः
8888888888888888888ങ്ങൾക്ക്
वराः॥
धीरवीरत्वहीरत्वगम्भीरत्वादि भूषिताः। • जगद्गुरुवराः विज्ञाः संजाता ही रसूरयः॥
(६९७) प्रतापिसेनसूरीशैर्दक्षे श्रीदेवसूरिभिः।
वादीभैः सिहकल्पैः श्रीसिंहसूरिश्वरैः क्रमात्॥ B8888888888888888888888888888888888
श्रीजैनसिद्धान्तकौमुदी : ११७