________________
खुहा-पिवासा-सी-उण्हं, दंसा-ऽचेला-रइ-स्थिओ । चरिया-निसीहिया-सिज्जा, अक्कोस-वह-जायणा ॥२७॥ अलाभ-रोग-तणफासा, मल-सकार-परीसहा । पन्ना-अन्नाण-सम्मत्तं, इअ बावीस परीसहा ॥२८॥ खंती-मद्दव-अजव, मुत्ती-तव-संजमे अ बोधव्वे । सच्च सोअं आकिं,-चणं च बंभं च नइधम्मो ॥२९॥ पढम-मणिच्च-मसरणं, संसारो एगया य अन्नत्तं । असुइत्तं आसव, संवरो य तह णिज्जरा नवमी ॥३०॥ लोगसहावो बोही,-दुल्लहा धम्मस्स साहगा अरिहा । एआओ भावणाओ, भावेअव्वा पयत्तेणं ॥३१॥ सामाइअत्थ पढम, छेओवट्ठावणं भवे बीअं । परिहारविसुद्धीअं, सुहुमं तह संपरायं च ॥३२॥ तत्तो अ अहक्खायं, खायं सव्वंमि जीवलोगंमि । जं चरिऊण सुविहिया, वच्चंति अयरामरं ठाणं ॥३३॥ बारसविहं तवो णिज्जरा य, बंधो चउव्विगप्पो अ । पयइ-द्विइ-अणुभाग,-प्पएसमेएहिं नायवो ॥३४॥ अणसण मूणोअरिया, वित्तीसंखेवणं रसच्चाओ। कायकिलेसो संली,-णया य बज्झो तवो होइ ॥३५॥