________________
39
विस्तारार्थः-(कुरुमध्ये के० ) कुरुमध्ये, एटले उत्तरकुरु, देवकुरु नामे युगलियानां देत्रमाहेली सीता अने सीतोदा नदीमा प्रत्येके उ उ अंतर नदी जले बे. ते उ नदीनो परिवार ( चउरासि सहस्साई के०) चतुरशीतिः सहस्राणि, एटले चोराशी हजार नदडे ( तह य के० ) तथा च, एटले तेमज पश्चिम महाविदेहना (विजयसोलससु के०) विजयषोमशषु सोल विजयमा प्रत्येक रक्ता अने रक्तवती एवी बे नदी गणतां (बत्तीसाण नईणं के०) द्वात्रिंशतो नदीनां, एटले बत्रीश नदी थाय. ते (पत्तयं के० ) प्रत्येकं, एटले एकेकी नदीनो (चनदस सहस्साईके ) चतुर्दश सही स्राणि, एटले चौद हजार नदी समुपमा जाय ॥२३॥ आगळ कही गया, ए रीते व्याखान करतां विजयने छेदनारी
ग्राहवती विगेरे छ नदीओनी प्ररूपणा उपेक्षित थाय छे. माटे ते नदीओk वर्णन अन्य आचार्योना मते बीजी रीते कहे छ । चउदससहस्सगुणिया, अमतीस नइ विजयमधिल्ला ॥ सीउयाए निवमंति, तद य सीयाई
एमेव ॥२४॥