________________
36
गुमा" चत्तारि पडिकमणे. किइकम्मा तिन्नि हुंति सज्झाए । पुव्वम्हे अवरण्हे, किइकम्मा चउदस हवंति ॥१२०१।।"
[ आवश्यकनियुकौ ] " एवमेतानि ध्रुवाणि प्रत्यहं कृतिकर्माणि चतुर्दश भवन्ति । ".
[ आवश्यककृत्तौ ]
આ વવંદને પ્રતિદિન અવશ્ય કરવા લાયક છે. શેષ કાર્યોત્સર્ગ વગેરેનાં વંદન કારણ પ્રસંગે કરવાનાં હોવાથી તે અધુવવંદને उडेवाय छे.
॥ गाथा:-१७, अनुवाहा -२५ ॥
मूल* दोऽवणययहाजायं, आवत्ता बार चासेर तिगुत्तं ।
दुपवेसिगनिक्खमणं, पणवीसावसय किइकम्मे ॥१८॥ किइकम्मं पि कुणतो, न होइ किइकम्मनिजराभागी । पणवीसामन्नयरं, साहू ठाणं विराहतो ॥१९॥
* द्वयवनतं यथाजातमावर्ता द्वादश चतुःशिरस्त्रिगुप्तम् । द्विप्रवेशमेकनिष्क्रमणं पञ्चविंशत्यावश्यकानि कृतिकर्मे ॥१८॥ कृतिकर्माऽपि कुर्वन्न भवति कृतकर्मनिर्जराभागी । पञ्चविंशतीनामन्यतरं साधुः स्थानं विराधयन् ॥१९॥