SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ 36 गुमा" चत्तारि पडिकमणे. किइकम्मा तिन्नि हुंति सज्झाए । पुव्वम्हे अवरण्हे, किइकम्मा चउदस हवंति ॥१२०१।।" [ आवश्यकनियुकौ ] " एवमेतानि ध्रुवाणि प्रत्यहं कृतिकर्माणि चतुर्दश भवन्ति । ". [ आवश्यककृत्तौ ] આ વવંદને પ્રતિદિન અવશ્ય કરવા લાયક છે. શેષ કાર્યોત્સર્ગ વગેરેનાં વંદન કારણ પ્રસંગે કરવાનાં હોવાથી તે અધુવવંદને उडेवाय छे. ॥ गाथा:-१७, अनुवाहा -२५ ॥ मूल* दोऽवणययहाजायं, आवत्ता बार चासेर तिगुत्तं । दुपवेसिगनिक्खमणं, पणवीसावसय किइकम्मे ॥१८॥ किइकम्मं पि कुणतो, न होइ किइकम्मनिजराभागी । पणवीसामन्नयरं, साहू ठाणं विराहतो ॥१९॥ * द्वयवनतं यथाजातमावर्ता द्वादश चतुःशिरस्त्रिगुप्तम् । द्विप्रवेशमेकनिष्क्रमणं पञ्चविंशत्यावश्यकानि कृतिकर्मे ॥१८॥ कृतिकर्माऽपि कुर्वन्न भवति कृतकर्मनिर्जराभागी । पञ्चविंशतीनामन्यतरं साधुः स्थानं विराधयन् ॥१९॥
SR No.022336
Book TitleGuruvandan Bhashyano Chandobaddh Bhashanuvad
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1958
Total Pages202
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy