________________
* गुरुगुणजुत्तं तु गुरुं, ठाविज्जा अहव तत्थ अकखाई ।
अहवा नाणाइतियं, ठविज सरकं गुरुअभावे ॥२८॥ अरके वराडए वा, कटे पुत्थे अ चित्तकम्मे अ । सब्भावमसब्भावं, गुरुठवणा इत्तरावकहा ॥२९॥ गुरुविरहंमी ठवणा, गुरूवएसोवदंसणत्थं च ।
जिणविरहंमि जिणबिंब-सेवणामंतणं सहलं ॥३०॥ [ ગુરુના અભાવમાં ગુરુસ્થાપના સ્થાપવા સંબંધી દ્વાર ૧૫મું.]
પ્રત્યક્ષ ગુરુતણા અભાવે, ગુરુગુણ યુક્ત ગુરુની, સભૂત સ્થાપના સ્થાપવી, અથવા કહેલી નીચેની તત સ્થાને અક્ષાદિકની , અથવા તે જ્ઞાનાદિત્રિકનાसाधनती से स्थापी, मसलत स्थापना. (३६)
* गुरु-गुण-युक्तं तु गुरुं स्थापयेदथवा तत्रा-ऽक्षादीन् । अथवा ज्ञानाऽऽदि-त्रिकं स्थापयेत् साक्षाद्-गुर्वभावे ॥२८॥ अक्षे वराटके वा काष्ठे पुस्ते च चित्र-कर्मणि च । सद्भावाऽसद्भावा गुरु-स्थापनेत्वरा यावत्कथिका ॥२९॥ गुरु-विरहे स्थापना गुरूपदेशोपदर्शनाऽर्थ च । जिन-विरहे जिन-बिम्ब-सेवना-ऽऽमन्त्रण सफलम् ॥३०॥ ૧ ગુરુના સરખી પુરુષ આકારવાળી જે મૂર્તિ તે ગુરની “સદ્દભૂત
स्थान' हेवाय छे.