SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ * गुरुगुणजुत्तं तु गुरुं, ठाविज्जा अहव तत्थ अकखाई । अहवा नाणाइतियं, ठविज सरकं गुरुअभावे ॥२८॥ अरके वराडए वा, कटे पुत्थे अ चित्तकम्मे अ । सब्भावमसब्भावं, गुरुठवणा इत्तरावकहा ॥२९॥ गुरुविरहंमी ठवणा, गुरूवएसोवदंसणत्थं च । जिणविरहंमि जिणबिंब-सेवणामंतणं सहलं ॥३०॥ [ ગુરુના અભાવમાં ગુરુસ્થાપના સ્થાપવા સંબંધી દ્વાર ૧૫મું.] પ્રત્યક્ષ ગુરુતણા અભાવે, ગુરુગુણ યુક્ત ગુરુની, સભૂત સ્થાપના સ્થાપવી, અથવા કહેલી નીચેની તત સ્થાને અક્ષાદિકની , અથવા તે જ્ઞાનાદિત્રિકનાसाधनती से स्थापी, मसलत स्थापना. (३६) * गुरु-गुण-युक्तं तु गुरुं स्थापयेदथवा तत्रा-ऽक्षादीन् । अथवा ज्ञानाऽऽदि-त्रिकं स्थापयेत् साक्षाद्-गुर्वभावे ॥२८॥ अक्षे वराटके वा काष्ठे पुस्ते च चित्र-कर्मणि च । सद्भावाऽसद्भावा गुरु-स्थापनेत्वरा यावत्कथिका ॥२९॥ गुरु-विरहे स्थापना गुरूपदेशोपदर्शनाऽर्थ च । जिन-विरहे जिन-बिम्ब-सेवना-ऽऽमन्त्रण सफलम् ॥३०॥ ૧ ગુરુના સરખી પુરુષ આકારવાળી જે મૂર્તિ તે ગુરની “સદ્દભૂત स्थान' हेवाय छे.
SR No.022336
Book TitleGuruvandan Bhashyano Chandobaddh Bhashanuvad
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1958
Total Pages202
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy