SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ ५५ मूल * दोस अणाढिय थड्ढय, पविद्ध परिपिंडियं च टोलगई । अंकुस कच्छभरिंगिय, मच्छुवत्तं णपउर्दू ॥२३॥ वेइयबद्ध भयंतं, भय गारव मित्त कारणा तिन्नं । पडगीय रुट्ठ तज्जिय, सढ हीलिय विपलिउंचिययं ॥ २४ ॥ दिउमदिट्ठे सिंगं कर तम्मोअण अलिद्रणालिद्धं । ऊणं उत्तर चूलिअ, मूअं ढढ्ढर चुडलियं च ॥ २५ ॥ बत्तीस दोस परिसुद्धं, किइकम्मं जो पउंजइ गुरूणं । सो पावइ निव्वाणं, अचिरेण विमाणवासं वा ॥ २६ ॥ [ ગુરુવંદનમાં (દ્વાદશાવત્ત વદનમાં ) ટાળવા ચેાગ્ય ૩૨ દોષને જણાવતું દ્વાર ૧૩ મું.] દોષ અનાદત સ્તબ્ધર પ્રવિદ્ધ પરિપિડિત છે, ટોલગતિ ને અંકુશ, કચ્છપરિંગિત દોષ છે; મત્સ્યાવૃત્ત મન: પ્રદુષ્ટ,૯ અને વેદિકાબદ્ધ છે, ભજન્તુ૧૧ ને ભય ૨ ગોરવ૧૩ મૈત્રી૧૪ને કારણ૧૫ છે. (૩૨) ૬ १० * दोषाः — अनादृतं स्तब्धं प्रविद्धं परिपिण्डितं च टोल-गतिः । अङ्कुशं कच्छप-रिङ्गितं मत्स्योत्तं मनः- प्रदुष्टम् ॥२३॥ वेदिका-बद्धं भजन्तं भयं गौरवं मित्रं कारणं स्तैन्यम् । प्रत्यनीकं रुष्टं तर्जितं शठं हीलितं विपरिकुञ्चितम् ॥२४॥ दृष्टादृष्टं शृङ्गं करं तन्मोचनमाश्लिष्टा - ऽनाश्लिष्टम् । ऊनमुत्तर-चूलिकं मूकं ढड्ढरं चूडलिकं च ॥ २५॥ द्वा-त्रिंशद्दोष-परिशुद्धं कृति - कर्म यः प्रयुनक्ति गुरूणाम् । स प्राप्नोति निर्वाणमचिरेण विमान- वासं वा ॥ २६ ॥
SR No.022336
Book TitleGuruvandan Bhashyano Chandobaddh Bhashanuvad
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1958
Total Pages202
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy