________________
न्यायाम्भोनिधि-पञ्चनदोद्धारक-जैनाचार्य-१००८ श्रीमद्
विजयानन्दसरीश्वरविरचितः ॥ नवतत्त्वसङ्ग्रहः ॥
ગુજરાતી અનુવાદ
श्रीमत्सर्वज्ञाय नमः ।। शुद्धज्ञानप्रकाशाय, लोकालोकैकभानवे ।
नमः श्रीवर्धमानाय, वर्धमानजिनेशिने ॥१॥ હવે નવતત્ત્વસંગ્રહ લખાય છે. તેમાં પ્રથમ ‘જીવ' તત્ત્વ લખીએ છીએ પન્નવણા પદ-૧
( मेह) न२७नाम-रत्नममा १, १४२ (६२१)मा २, पातु (51)प्रम3, ५.४मा ४, ધૂમપ્રભા ૫, તમાં ૬, તમતમાં ૭ી
પૃથ્વી ભેદ-કાળી માટી ૧, વાદળી માટી ૨, આ પ્રકારે પાંચ વર્ષની માટી ૫, કંઈક घोजी ६, अत्यंतसूक्ष्मण ७, siz२॥ ८, रेती ८, भीडं (aqel) १०, ४८ धातु ११, सो १२, dij १3, सीसुं १४, ३५ १५, सोनुं १६, २) १७, रितास. १८, હિંગળોક ૧૯, મનસિલ ૨૦, પારો ૨૧, “પરવાળા ૨૨, સોવીરાંજન ૨૩, અબરખ ૨૪, સર્વ જાતિના રત્ન પન્ના-માણેક આદિ, સૂર્યકાંત મણિ ઇતિ.2
1. "नरेइया सत्तविहा पन्नत्ता, तंजहा–रयणप्पभापुढविनेरइया १ सक्करप्पभा० २ वालुयप्पभा० ३ पंकप्पभा० ४ धूमप्पभा० ५ तमप्पभा० ६ तमतमप्पभा० ७" । (प्रज्ञा० सू० ३१)
2. "सण्हबायरपुढविकाइया सत्तविहा पन्नत्ता, तंजहा–किण्हमत्तिया १ नीलमत्तिया २ लोहियमत्तिया ३ हालिद्दमत्तिया ४ सुक्किल्लमत्तिया ५ पाण्डुमत्तिया ६ पणगमत्तिय ७, सेत्तं सहबादरपुढविकाइया" । (सू० १४)......"खरबायरपुढविकाइया अणेगविहा पन्नत्ता, तंजहा-पुढवी १ य सक्करा २ वालुया ३ य उवले ४ सिला ५ य लोणूसे ६-७ । अय ८ तंब ९ तउ १० य सीसय ११ रुप्प १२ सुवन्ने १३ य वइरे १४ य ॥१॥ हरियाले १५ हिंगुलए १६ मणोसिला १७ सासगंजणपवाले १८-२० । अब्भपडलब्भवालुय २१-२२ बायरकाए मणिविहाणा ।।२।। गोमेज्जए २३ य रुयए २४ अंके २५ फलिहे २६ य लोहियक्खे २७ य । मरगय २८ मसारगल्ले २९ भुयमोयग ३० इंदनीले ३१ य ॥३॥ चंदण ३२ गेरुय ३३ हंसगब्भ ३४ पुलए ३५ सोगंधिए ३६ य बोद्धव्वे । चंदप्पभ ३७ वेरुलिए ३८ जलकंते ३९ सूरकंते ४० य ॥४॥" (प्रज्ञा० सू० १५)
१. लखाय छे । २. आ प्रकारे । ३. कलाइ धातु । ४. हिंगलोक । ५. परवाळा । ६. अबरख ।