________________
न्यायाम्भोनिधि-पञ्चनदोद्धारक-जैनाचार्य-१००८ श्रीमद्
विजयानन्दसूरीश्वरविरचितः । ॥ नवतत्त्वसङ्ग्रहः ॥
श्रीमत्सर्वज्ञाय नमः । शुद्धज्ञानप्रकाशाय, लोकालोकैकभानवे ।
नमः श्रीवर्धमानाय, वर्धमानजिनेशिने ॥१॥ अथ नवतत्त्वसंग्रह 'लिख्यते । प्रथम 'जीव'तत्त्व लिख्यते-पन्नवणा पद १ ।
(जीवभेद) नरकनाम-रत्नप्रभा १ शकर(र्करा)प्रभा २ वालु(का)प्रभा ३ पंकप्रभा ४ धूम्रप्रभा ५ तमा ६ तमतमा ७ ॥1 __पृथ्वीभेद-कृष्ण मृत्तिका १ नीली मट्टी २ २एवं पाँच वर्ण की मट्टी ५ पाण्डु ६ पनगधूल ७ कंकर ८ रेत ९ लवण १० रांग ११ लोह १२ ताँवा १३ सीसा १४ रूपा १५ स्वर्ण १६ हीरा १७ हरिताल १८ सिंगरफ १९ मनसिल २० पारा २१ "मूंगा २२ सोवीरांजन २३ ६भोडल २४ सर्व जाति के रत्न-पन्ना माणक आदि, सूर्यकान्त आदि मणी इति ।2
___ 1. "नरेइया सत्तविहा पन्नत्ता, तंजहा–रयणप्पभापुढविनेरइया १ सक्करप्पभा० २ वालुयप्पभा० ३ पंकप्पभा० ४ धूमप्पभा० ५ तमप्पभा० ६ तमतमप्पभा० ७" । (प्रज्ञा० सू० ३१)
___ 2. "सण्हबायरपुढविकाइया सत्तविहा पन्नत्ता, तंजहा–किण्हमत्तिया १ नीलमत्तिया २ लोहियमत्तिया ३ हालिद्दमत्तिया ४ सुक्किल्लमत्तिया ५ पाण्डुमत्तिया ६ पणगमत्तिय ७, सेत्तं सहबादरपुढविकाइया" । (सू० १४)...... "खरबायरपुढविकाइया अणेगविहा पन्नत्ता, तंजहा–पुढवी १ य सक्करा २ वालुया ३ य उवले ४ सिला ५ य लोणूसे ६-७ । अय ८ तंब ९ तउ १० य सीसय ११ रुप्प १२ सुवन्ने १३ य वइरे १४ य ॥१॥ हरियाले १५ हिंगुलए १६ मणोसिला १७ सासगंजणपवाले १८-२० । अब्भपडलब्भवालुय २१-२२ बायरकाए मणिविहाणा ॥२॥ गोमेज्जए २३ य रुयए २४ अंके २५ फलिहे २६ य लोहियक्खे २७ य । मरगय २८ मसारगल्ले २९ भुयमोयग ३० इंदनीले ३१ य ॥३॥ चंदण ३२ गेरुय ३३ हंसगब्भ ३४ पुलए ३५ सोगंधिए ३६ य बोद्धव्वे । चंदप्पभ ३७ वेरुलिए ३८ जलकंते ३९ सूरकंते ४० य ॥४॥" (प्रज्ञा० सू० १५)
१. लखाय छे । २. आ प्रकारे । ३. कलाइ धातु । ४. हिंगलोक । ५. परवाळा । ६. अबरख ।