SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ ३१० नवतत्त्वसंग्रहः एषणासमितिका स्वरूप विस्तार सहित पिंडनियुक्ति तथा पिंडविशुद्धिसे जाणना इति. अथ 'आदानभंडनिक्षेप'समिति लिख्यते-उपधि दो भेदे है-(१) औधिक, (२) औपग्राहिक. 'औधिक' ते साधु, साध्वी सदाइ राखे अने 'औपग्राहिक' ते जे कदाचित् कार्य उपने ग्रहै ते. प्रथम औधिक कहीये है"'उवही उवग्गहे संगहे य तह पग्गहुग्गहे चेव। ... -- भंडग उवगरणे वि य करणे वि य हुंति एगट्ठा ॥१॥ (ओघ० ६६७) पत्तं १ पत्ताबंधो २ पायट्ठवणं ३ च पायकेसरिया ४ । पडलाइं ५ रयत्ताणं ६ (च) गुच्छओ ७ पायनिजो(ज्जो)गो ॥२॥ (ओघ० ६६९) तिनेव य पच्छागा १० रयहरणं ११ चेव होइ मुहप(पो)त्ती १२ । एसो दुवालस्स(स)विहो उवही जिणकप्पियाणं तु ॥३॥ (ओघ० ६७०) एते(ए) चेव दुवालस्स(स) मत्तग १ अइरेग चोलपट्टो य । एसो चउद्दसविहो उवही पुण थेरकप्पंमि ॥४॥ (ओघ० ६७१) पत्तं १ पत्ताबंधो २ पायट्ठवणं ३ च पायकेसरिया ४ । पडलाइं ५ रयत्ताणं ६ (च) गुच्छओ ७ पायनिजो(ज्जो)गो ॥५॥ (ओघ० ६७५) तिन्नेव य पच्छागा १० रयहरणं ११ चेव होइ मुहपत्ती १२ । 'तत्तो (य) मत्तउ खलु १३ चउदसमो कमढओ(गो) चेव १४ ॥६।। (ओघ० ६७६) उग्गहणंतग १५ पदो(ट्टो) १६ उड्ढोरू (अद्धोरुअ) १७ चलणिया १८ य बोद्धव्वा । अभितर १९ बाहरि(हिर ?) २० नियंसणी य तह कंचुए २१ चेव ॥७॥ (ओघ० ६७७) उग(क)च्छिय २२ वेगच्छिय २३ संघाडी २४ चेव खंधकरणी २५ य । ओहोवहिमि एऐ अज्जाणं पन्नवीसं तु ।।८।। (ओघ० ६७८) उक्कोसगो जिणाणं चउवि(व्विहा) मज्झिमो वि एमेव । जहन्नो चउविहो खलु एत्तो थेराण वुच्छामि ॥९॥ १. उपधिरुपग्रहः सङ्ग्रहश्च तथा प्रग्रहोऽवग्रहश्चैव । भण्डकमुपकरणमपि च करणेऽपि च भवन्ति एकार्थाः ॥१॥ पात्रं पात्रबन्धः पात्रस्थापनं च पात्रकेसरिका । पटलानि रजस्त्राणं (च) गुच्छकः पात्रनिर्योगः ।।२।। त्रय एव च प्रच्छादका रजोहरणं चैव भवति मुखपत्तिः( वस्त्रिका)। एष द्वादशविध उपधिर्जिनकल्पिकानां तु ॥३॥ एते चैव द्वादश मात्रकमतिरिक्तं चोलपट्टश्च । एष चतुर्दशविध उपधिः पुनः स्थविरकल्पे ॥४॥ २. ततो मात्रकश्चतुर्दशमः कमढगं चैव ॥६॥ अवग्रहानन्तकं पट्टोऽ|रुकं चलनिका च बोद्धव्या । आभ्यन्तरा बाहिरा निवसनी च तथा कञ्चकश्चैव ॥७॥ औपकच्छिकं वैकक्षिकं सङ्घाटी चैव स्कन्धकरणी च । ओघोपधौ एते आर्याणां पञ्चविंशतिस्तु ।।८।। उत्कृष्टो जिनानां चतुर्विधो मध्यमोऽपि एवमेव । जघन्यश्चतुर्विधः खलु इतः स्थविराणां वक्ष्ये ॥९॥
SR No.022331
Book TitleNavtattva Sangraha
Original Sutra AuthorN/A
AuthorVijayanandsuri, Sanyamkirtivijay
PublisherSamyagyan Pracharak Samiti
Publication Year2013
Total Pages546
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy