________________
४०
प्रायश्चित्तसंग्रहे
raniwww vvvvvvvvvvv
vvvvvvvvvvvvvvvvvvvvvvvvvvwvvwvwwvww.
चक्खिदियादिदुप्परिणामे पेसुण्णकलहअब्भक्खाणे । वेज्जाविञ्चपमादे सज्झायझाणवाधादे ॥ १८६ ॥
चक्षुरिन्द्रियादिदुष्परिणामे पैशून्यकलहाभ्याख्याने ।
वैयावृत्यप्रमादे स्वाध्यायाध्ययनव्याघाते ॥ गोयरगयस्त लिंगुहाणे अण्णस्स संकिलेसे य । जिंदणगरहणजुत्तो णियमो विय होदि पडिकमणं ॥१८७॥
गोचरगतस्य लिंगोत्थाने अन्यस्य संक्लेशे च । निन्दनगर्हणयुक्तः नियमोऽपि भवति प्रतिक्रमणं ॥
__पडिकमणं-इति प्रतिक्रमणं ।
लोचणहछेदसुमिणिदियादिचारेगकोसगमणेसु । सुमिणणिसिभोयणे वि यणियमो आलोयणा उभयं ॥१८८॥
लोचनखच्छेदस्वप्नेन्द्रियातिचारैककोशगमनेषु ।
स्वप्ननिशिभोजनेऽपि च नियमः आलोचना उभयं ॥ पक्खियचाउम्मासियसंवच्छरियादिदोससुद्धियरं । आलोयणापुरस्सर.पडिकमणणिसामणं उभयं ॥ १८९ ॥ .पाक्षिकचातुर्मासिकसांवत्सरिकादिदोषशुद्धिकरं । आलोचनापुरःसरं प्रतिक्रमणनिशामनं उभयं ॥
उभयं-इत्युभयं ।
पिंडोवधिसज्जाओ अजाणमाणेण जदि असुद्धाओ। गिहिदाओ तदो णादे ताण विवेगो परिञ्चागो ॥ १९०॥