________________
छेदपिण्डम् ।
३९
येऽपि च अन्यगणतो निजगणे अध्ययनहेतुना आयाताः । तेषामपि तादृशानां आलोचना एव संशुद्धिः ॥ आलोयणं - इत्यालोचना |
मणवयणकायदुष्परिणामो अप्पाणयम्मि अप्पइरो | जस्सुप्पण्णो जेण य साधम्मीय ण विहीओ विणओ ॥ १८२ ॥ मनवचनकायदुष्परिणामः आत्मनि अल्पतरः ।
यस्योत्पन्नः येन च सधर्मके न विहितो विनयः ॥
आयरियादिसु णियहत्थपायसंघट्टणं च जेण कथं । मिच्छा मे दुक्कडमिदि पडिक्कमणेण विसुज्झदि सो ॥१८३॥ आचार्यादिषु निजहस्तपादसंघट्टनं च येन कृतं ।
मिथ्या मे दुष्कृतं इति प्रतिक्रमणेन विशुद्धयति सः ॥ दिवसिय दिय गोयरणिसीधिकागमण संभवमलेसु । तं नियमकरणमेत्तं पडिकमणं होइ सुद्धियरं ॥ १८४ ॥ दैवसिकरात्रिकगोचर निषेधिकागमनसंभवमलेषु । तन्नियमकरणमात्रं प्रतिक्रमणं भवति शुद्धिकरं ॥ पंचसु महत्वएसु य समिदीगुत्तीसु थोवअदिचारे । तह कोहमाणमाया लोहेसु फुडं उदिण्णेसु ॥ १८५ ॥ पंचसु महाव्रतेषु च समितिगुप्तिषु स्तोकातिचारे । तथा क्रोधमानमायालोभेषु स्फुटं उदीर्णेषु ॥
१ अणयम्मि क । २ अदिष्णेसु ख ।