________________
छेदपिण्डम् ।
दई हवेज तो सो पक्खुववासं करेज्ज संघवई । तिणि पडिकमणी पंच पंच उववासपरियते ॥ १७२ ॥
दग्धं भवेत्तर्हि स पक्षोपवासं कुर्यात् संघपतिः । तिस्रः प्रतिक्रमणाः पंचपंचोपवासपर्यन्ताः ॥ अह जइ सत्तिविहीणो तो तिण्णि दुवालसाइं कुणउ मुणी। तिणि पडिकमणंताई तप्पडिबद्धो तवो अहवा ॥ १७३ ॥
अथ यदि शक्तिविहीनः तर्हि त्रीन् उपवासान् करोतु मुनिः । त्रीणि प्रतिक्रमणान्तानि तत्प्रतिबद्धं तपोऽथवा ॥
चूलिकों-इति चूलिका।
आलोयण पडिकमणो उभय विवेगो तहा विउस्सग्गो। तव परियायच्छेदो मूलं परिहार सद्दहणा ॥ १७४ ॥
आलोचना प्रतिक्रमणं उभयं विवेकः तथा व्युत्सर्गः ।
तप पर्यायच्छेदः मूलं परिहारः श्रद्धानं ॥ एवं दसविध समए पायच्छित्तं रिसीर्गणे भणियं । तं केरिसेसु दोसेसु जायदे इदि पयासेमो ॥ १७५॥
एवं दशविधं समये प्रायश्चित्तं ऋषिगणेन भणितम् ।
तत् कीदृशेषु दोषेषु जायते इति प्रकाशयामः ॥ आदावणादिजोगग्गहणं उब्भामगादिगमणं वा । गणिगणवसभादीणं अपुच्छमाणेण जेण कयं ॥ १७६ ॥
१तिणि. ख । २ कमणे. ख । ३ अंता ख । अयं चलिकाशब्दः क-पुस्तके १७३ गाथातः पूर्व १७२ गाथातः पश्चाच्च । ४ गणी ख ।१ समासदो ख ।