________________
प्रायश्चित्तसंग्रहे
णहे अयउवयरणे तस्सुच्छेहंगुलप्पमाणाई। खवणाई देंति केई घणंगुलपमाणाई परे ॥ १६७ ॥ नष्टे अयउपकरणे तस्योत्सेधाङ्गुलप्रमाणानि ।
क्षमणनि ददति केचित् घनाङ्गुलप्रमाणानि परे ॥ जिणपडिमागमपोच्छयणासे खमणादिएगकल्लाणं । मणिरयणकणयपडिमाणासे पणगादिमासियं छेदो॥१६८०
जिनप्रतिमागमपुस्तकनाशे क्षमणाोककल्याणं ।
मणिरत्नकनकप्रतिमानाशे पंचकादिमासिकं छेदः ॥ सेसुवयरणविणासे रूवादीणं च घादकरणे य । काउस्सग्गो छेदो मणदुप्परिणामकरणे य ॥१६९ ॥
शेषोपकरणविनाशे रूपादीनां च घातकरणे च ।
कायोत्सर्गः छेदः मनोदुष्परिणामकरणे च ॥ जे वि य अण्णगणादो णियगणमज्झयणहेदुणायादा । तेसि पि तारिसाणं आलोयणमेव संसि (सु)द्धी॥ १७० ॥
येऽपि च अन्यगणतः निजगणे अध्ययनहेतुना आयाताः ।
तेषामपि तादृशानां आलोचना एव संशुद्धिः ॥ आयरियादिरिसीहि य आणावियदीवयपवंचेण । सण्णासादिणिमित्तं जिणभवणं जइ पमाएण ॥ १७१ ॥
आचार्यादि-ऋषिभिः आज्ञापितदीपकप्रपंचेन ।
सन्यासादिनिमित्तं जिनभवनं यदि प्रमादेन ॥ . १ इदं गाथासूत्रं ख-पुस्तके १६१ गाथासूत्रतः पूर्व १६२ गाथासूत्रतश्च पश्चाद वर्तते । ३ इदं गाथासूत्रं ख-पुस्तकेऽत्र स्थले नास्ति ।