________________
प्रायश्चित्तसंग्रहे
amawwwwwwwwwwwwwwwwwwwwww
तणचारीमसासीविहगोरगपरिसप्पजलयरवहेहिं । चउदस तेरस बारस एयारस दस णव उववासा ॥ ३४ ॥
तृणचारिमांसाशिविहगोरगपरिसर्पजलचरवधे
चतुर्दश त्रयोदश द्वादश एकादश दश नव उपवासाः ॥ बालादिधादिपायच्छित्तं एदं पमादजदस्स । दोसस्सेदं दप्पुब्भवस्स पुण होइ तस्विउणं ॥ ३५ ॥
बालादिघातिप्रायश्चित्तं एतत् प्रमादजातस्य ।
दोषस्य इदं दर्पोद्भवस्य पुनः भवति तद्दिगुणं ॥ अण्णे भणंति एवं पायच्छित्तं सदप्पदोसस्त । वुत्तं पमादजादस्स होइ एयस्स अद्धमिदि ॥ ३३ ॥
अन्ये भणंति एतत्प्रायश्चित्तं सदर्पदोषस्य ।
उक्तं प्रमादजातस्य भवति एतस्य अर्धमिति ॥ अह य सत्त य छच्चदु उववासा होति अइमहिल्लाणं । चरिंदियतेइंदियवेइंदियएइंदियाण वहे ॥ ३७॥
अष्टौ च सप्त च षट् चत्वार उपवासा भवन्ति अतिमहतां ।
चतुरिन्द्रियत्रीन्द्रियद्वन्द्रियैकेन्द्रियाणां वधे ॥ कोमलहरियतिणंकुरपुंजस्सुवरि पमाददोसेण । पाए पडियम्मि हवे उववासो सप्पडिक्कमणो ॥ ३८ ॥
कोमलहरिततृणाङ्करपुंजस्योपरि प्रमाददोषेण ।
पादे पतिते भवेत् उपवासः सप्रतिक्रमणः ॥ १ तदुगुणं ख.।