SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ प्रायश्चित्तसंग्रह wwwwwwwwww अस्या अर्थः-प्रथमे पक्षे योगहते प्रतिक्रमणपूर्वकं पंचकल्याणं । मध्यमे पक्ष योगभंगे सति आगामीयदिवसा भवन्ति तत्प्रमाणा उपवासाः कर्तव्याः । अन्तिमपक्षे योगभंगे सति लघुकल्याणम् ॥ उत्तरगुणाः। अप्पासुगे वसंतो सई बहुवारे य मोहहंकारे। उववास पणय मासिय सोवटाणं च जाण मूलं तु ॥ ५८ ॥ अप्रासुके वसन् सकृत् बहुवारे च मोहाहंकाराभ्यां । उपवासं पंचकं मासिकं सोपस्थानं च जानीहि मूलं तु ॥ अस्या अर्थः-अप्रासुकस्थाने स्थिते सति प्रतिक्रमणपूर्वकं उपवासः । बहुवारे स्थिते सति पंचकल्याणं । अहंकारात् स्थिते सति मूलस्थानं याति ॥ गामादिओसयाणं अजाणमाणो करेइ उवएसं । जाणंवो धम्मदं पण मासिय मूल गारवि वि ॥ १९ ॥ ग्रामाद्याश्रितानां अजानानः करोति उपदेशं । जानानः धर्मार्थ पंचकं मासिकं मूलं गर्वेऽपि ॥ अस्या अर्थः-अजानमानो ग्रामाश्रयजनस्य उपदेशे दीयमाने प्रतिक्रमणसहितं पंचकल्याणं । आगमं धर्मार्थ ... तस्य बहुवारमुपदिशति तदा प्रतिक्रमणसहितं । पंचकल्याणं । गारखे बहुवारे उपदेशे मूलस्थानम् ॥ आलोयण तणुसग्गो अयाणमाणस्स पूयउवएसे। सई बहुवारे सुज्झदि उववासे पणय पडिकमणे ॥६० ॥ आलोचना तनूत्सर्गः अजानानस्य पूजोपदेशे। सकृत् बहुवारे शुद्धयति उपवासेन पंचकेन प्रतिक्रमणेन ॥ अस्या अर्थः-अजानतः स्तोकदेवार्चने हि उपदेसु देइ वि पूजाकरावता आलोचयित्वा कायोत्सर्गेण शुद्धयति । तथा च अज्ञानवत्वेन बहुधारायां स्तोकपूजा उपवासु । बृहत्पूजोपदेशे प्रतिक्रमणपूर्वकं कल्याणम् ॥
SR No.022325
Book TitlePrayaschitta Sangraha
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year1922
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy