________________
सागारधर्मः।
मनो येषां ते । क सति, जरत्वेऽपि, नरा हि प्रायो विचारचतुरचेतसः किल प्रसिद्धास्तवेऽपि सति किं पुनस्तिर्यगादिभवे इत्यपिशद्वार्थः । एवमविद्यामूलकारणं मिथ्यादर्शनं विभाव्य विद्यामूलकारणं सम्यग्दर्शनं भावयितुमाह-पशुत्वेऽपीत्यादि, नरायन्ते हिताहितविचारचतुरतया नरा इवा. चरन्ति । के ते, सम्यक्त्वव्यक्तचेतनाः सम्यक्त्वेन तत्वार्थश्रद्धानलक्षणेन सम्यग्दर्शनपरिणामेन व्यक्ता प्रशमसंवेगानुकम्पास्तिक्यानुभावैः प्रतीतियोग्या कृता चेतना चैतन्यसम्पद् येषां ते । क सति, पशुत्वेऽपि, पशवस्तियश्चस्ते . चात्र सज्ञिन एव । जात्या तिर्यग्भावेऽपि सति सम्यक्त्वमाहात्म्याद्धेयोपादेयतत्त्वज्ञाः पशवोऽपि भवन्ति किं पुनर्मनुष्यादय इत्यपिशब्दार्थः ॥ ४ ॥ __ एवं सामान्यतो मिथ्यात्वानुभावं प्रदर्येदानीं तस्य त्रिविधस्याप्यनुभावमुपमानैरनुभावयितुमाह
केषाश्चिदन्धन्धतमसा-यतेऽगृहीतं ग्रहायतेऽन्येषाम् । मिथ्यात्वमिह गृहीतं शल्यति सांशयिकमपरेषाम् ॥ ५॥ टीका-अन्धतमसायते घोराज्ञानविवर्तहेतुतया निबिडांधकारवदाचरति । किं तत् , मिथ्यात्वं । किंविशिष्टमगृहीत परोपदेशमन्तरेण प्रवृत्तत्वादनुपात अनादिसन्तत्या प्रवर्तमानस्तत्त्वारुचिरूपश्चित्परिणाम इत्यर्थः । केषां तत्तथा स्यादित्याह-केषाञ्चित् एकेन्द्रियादिसज्ञिपञ्चेन्द्रियपर्यन्तानां । क, इह संसारे । तथा ग्रहायते विविधाकारकारितया ग्रहवदाचरति भूतावेशव द्विवर्तत
१ रागादिषु च दोषेषु चित्तवृत्तिनिवर्हणम् ।
तं प्राहुः प्रशमं प्राज्ञाः समन्ताद्बतभूषणम् ॥ २ शारीरमानसागन्तु-वेदनाप्रभवाद्भवात् ।
स्वप्नंद्रजालसंकल्पा-दीतिः संवेग उच्यते ॥ ३ सत्वे सर्वत्र चित्तस्य दयार्द्रत्वं दयालवः ।
धर्मस्य परमं मूल-मनुकम्पां प्रचक्षते ।। ४ आप्ते श्रुते व्रते तत्त्वे चित्तमास्तिक्यसंयुतम् ।
आस्तिक्यमास्तिकैरुक्तं युक्तं युक्तिधरेण वा ॥