________________
सागारधर्मः ।
२८
किंविशिष्ट, अशुचि प्राणिनिर्यासजन्यत्वान्मक्षिका दिवान्तत्वाच्चापवित्रं म्लेच्छलालादिसम्पृक्तत्वात् तुच्छं च ॥ ११ ॥
1
अथ क्षौद्रवन्नवनीतस्त्र दोषभूयिष्टतया त्याज्यतामुपतिशति-मधुवन्नवनीतं च मुञ्चत्तत्रापि भूरिशः । द्विमुहूर्तात्परं शश्वत्संसजन्त्यंगिराशयः ॥ १२ ॥ टीका - मुञ्चत् व्रतयेत् । कोऽसौ, धार्मिकः । किं तत्, नेवनीतं च दधिसारमपि । किंवत्, मधुवत् क्षौद्रं यथा । यतः संसजन्ति सम्मूर्छन्ति । के, अङ्गिगराशयः जीवसंघाताः । कियन्तो भूरिशः प्रचुराः । क्व, तत्रापि न केवलं मधुनि नवनीतेऽपि । कथं, शश्वत् सदा । कथं परम्, ऊर्ध्वं । कस्मात् द्विमुहूर्तात् मुहूर्तद्वयात् ॥ १२ ॥
"
अथ पञ्चरक्षणे द्रव्यभावहिंसादोषमुपपादयति — पिप्पलोदुम्बरलक्ष- वटफल्गुफलान्यदन् ।
हन्त्यार्द्राणि त्रसान् शुष्का - ण्यपि स्वं रागयोगतः ॥ १३ ॥ टीका - हन्ति हिनस्ति । कोऽसौ पुरुषः । कानू, त्रसान् स्थूलसूक्ष्मप्राणिकुलाकुलत्वात्तेषाम् । किं कुर्वन, अदन् भक्षयन् । कानि, पिप्पलादिफलानि ।
"
1
१ यन्मुहूर्तयुगत: पर सदा मूर्छति प्रचुरजीवराशिभिः ।
तद्विलन्ति नवनीतमत्र ये ते व्रजन्ति खलु कां गतिं मृताः ॥
अंतर्मुहूर्तात्परत: सुसूक्ष्मा जंतुराशय: । यत्र मूर्छन्ति नाद्यं तन्नवनीतं विवेकिभिः॥ २ अश्वत्थोदुम्बरप्रक्ष- न्यग्रोधादिफलेष्वपि ।
प्रत्यक्षा: प्राणिनः स्थूला : सूक्ष्मश्चागमगोचराः ॥ ससंख्यजीवव्यपघातवृत्तिभिर्न धीवरैरस्ति समं समानता । अनंतजीवव्यपरोपकाणामुदुम्बराहारविलोलचेतसाम् ॥ मद्येोदुम्बरपञ्चका मित्र मधुत्यागाः कृपा प्राणिनां नक्तंभुक्तिविमुक्तिराप्तविनुतिस्तोयं सुवस्त्रसृतम् ।
Set प्रगुणा गुणा गणधरैरागारिणां कीर्तिता एकेनाप्यमुना विना यदि भवेद् भूतो न गेहाभ्रमी ।