________________
अष्टमोध्यायः।
२४७
टीका-अभूत्सम्पन्नः । कोऽसौ, शिवभूतिः शिवभूतिसंज्ञो मुनिः । किविशिष्टः, केवली केवलज्ञानी। कथं, आशु सद्यः । किं कृत्वा, ध्यात्वा प्रणिधाय । कं, स्वमात्मानं । व सति, तृणपूलबृहत्पुञ्ज लोके गंजी इति प्रसिद्ध । किविशिष्टे, पातिते । कैः, वायुभिः । क, उपरि उपरिष्टात् । किं कृत्वा, संक्षोभ्य समन्तादितस्ततः क्षोभयित्वा संचाल्य ।। १०१ ॥ मनुष्यकृतोपसर्गसहनोपाख्यानमिदम्
न्यस्य भूषाधियाङ्गेषु संतप्ता लोहशृङ्खलाः। .. द्विट्पक्ष्यैः कीलितपदाः सिद्धा ध्यानेन पाण्डवाः । १०२॥ टीको-सिद्धाः परममुक्तिं गताः । के, ते पाण्डवाः साक्षाद्युधिष्ठिरभीमसेनार्जुनास्त्रयः सिद्धाः। कुलसहदेवो त्वसाक्षात् सर्वार्थसिद्धयादिजन्मनोः व्यवधानात् । केन, ध्यानेन शुद्धस्वात्मप्रसंख्यानेन । किंविशिष्टा: संतः, कीलि. तपदा: लोहकीलकैर्भूम्या सह यत्रितपादाः । कैः, द्विट्पक्ष्यैः द्विषां कौरवाणां पक्षे भवैः तद्भागिनेयादिभिः । किं कृत्वा, न्यस्य निक्षिप्य । काः, लोहशङ्खलाः। किविशिष्टाः, तप्ता ज्वलज्ज्वालीकृताः। केषु, अङ्गेषु पाण्ड. वानां कण्ठादिप्रदेशेषु । कया, भूषाधिया भूषणकल्पनया । युष्मान् हेमाभरणानीमानि परिदापयाम इति कथयित्वेत्यर्थः ॥ १०२॥ तिर्यक्कृतोपसर्गसहनोदाहरणमिदम्शिरीषसुकुमाराङ्गः खाद्यमानोतिनिर्दयम् ।
शृगाल्या सुकुमारोसून विससर्ज न सत्पथम् ॥ १०३ ॥ " टीका-विससर्ज त्यक्तवान् । कोऽसौ, सुकुमारः सुकुमारस्वामी । कान, असून प्राणान् न पुनः सत्पथं शुद्धस्थात्मध्यानरूपं सिद्ध्युपायं विससर्ज । किं क्रियमाणः, खाद्यमानो भक्ष्यमाणः । कया, गाल्या जम्बुकस्त्रिया। कथम्, अतिनिर्दयं प्रकामनिष्कृपं । किविशिष्टः सन् , शिरीषसुकुमाराङ्गः शिरीषकुसुमसमानकोमलकायः ॥ १०३ ॥ .. .