________________
सागारधर्मः ।
1
साम्प्रत योऽयं सम्यक्त्वसामन्यां सत्यां सम्यग्गुरूपदेशो ऽवश्यंमृग्यस्तस्येदानीमत्र समुपदेषूणां प्रविरलत्वानुशोचनद्वारेण दुर्लभत्वं लक्षयति-कलिप्रावृषि मिथ्यादि को घच्छन्नासु दिविह । खद्योतवत्सुदेष्टारो हि द्योतन्ते कचित्क्वचित् ॥ ७ ॥ टीका - द्योतन्ते प्रकाशन्ते आत्मानं दर्शयन्ति दृश्यन्ते इत्यर्थः । के ते, प्रदेष्टारः सु शोभनं निर्बाधं सम्पूर्ण वा जीवादितत्वं दिशंत्युपदिशन्तीति सुदेष्टारः सम्यग्गुरवः । क्वचित्कचित्, कापि न सर्वत्र । कस्मिन् इह भरतक्षेत्रे । किंवत्, खद्योतवत् ज्योतिरिङ्गणा यथा । कासु सतीषु, दिक्षु सदुपदेशेषु ककुप्सु च । किंविशिष्टासु, मिथ्या सर्वयैकान्तविषयत्वादसत्या दिशो बौद्धादिवाद्युपदेशास्त एव मेघा दिशामिवानेकान्तोपदेशनाबारकत्वात् वैश्च्छन्नासु छादितासु प्रतीत्यविषयीकृतासु । कदा, कलिप्रावृषि कलिः दुप्षमाख्यः पञ्चमकालः स एव प्रावृड् वर्षाकालस्तत्र । अयमर्थः - यदा वर्षाकाले मेघाच्छादितासु दिक्षु सूर्यादिप्रकाशाभावे क्वचित्कचित्प्रदेशे खद्योता द्योतन्ते तथेह दुष्षमायां कचित्कचिदार्यदेशे सदुपदेष्टारः प्रकाशन्ते न पुनः कृतयु. आदिवद्यत्रतत्र श्रुतकेवलिनः केवलिनो वा दृश्यन्ते इति । हि शब्देन कष्टार्थे नान्तस्तापमभिव्यनक्ति ।
|
६
इह दुष्षमा समयसामर्थ्याद्दे शिकवद्देश्यानामपि दर्शन मोहोदयाक्रान्तचित्त तया देशनानर्हत्वात्प्रायो भद्रका अपि पुरुषा देशनायां भूयासुरित्याशास्तेनाथमहेऽद्य भद्राणा-मप्यत्र किमु सदृशाम् ।
हेम्न्यलभ्ये हि हेमाश्म -लाभाय स्पृहयेन कः ॥ ८ ॥
टीका - नाथामहे भद्रका अपि जीवा देशनार्हा भूयासुरित्याशास्महे । फ, वयं । केषां, भद्राणामपि । किमु, किं पुनः । सदृशां सम्यग्दृष्टीनां विशेषतो १ विद्वन्मन्यतथा सदस्यतितरामुद्दण्डवाग्डम्बराः शृंगारादिरसः प्रमोदजनकं व्याख्यानमातन्वते । ये ते च प्रतिसन सन्ति बहवो व्यामोह विस्तारिणो येभ्यस्तत्परमात्मतत्वविषय ज्ञानं तु ते दुर्लभाः ॥