________________
अध्याय-१ ]
68 [स्वाध्यायदोहनधर्मसारथये धर्म-नेत्रे धर्मैकचक्रिणे।। व्यावृत्तच्छद्मने सम्यग-ज्ञानदर्शनधारिणे जिनाय ते जापकाय, तीर्णाय तारकाय च । .. विमुक्ताय मोचकाय, नमो बुद्धाय बोधिने ॥६॥ सर्वज्ञाय नमस्तुभ्यं, स्वामिने सर्वदर्शिने | सर्वाऽतिशयपात्राय, कर्माष्टकनिषूदिने तुभ्यं क्षेत्राय पात्राय, तीर्थाय परमात्मने । स्याद्वादवादिने वीत-रागाय मुनये नमः ॥८॥ पूज्यानामपि पूज्याय, महद्भयोऽपि महीयसे । आचार्याणामाऽऽचार्याय, ज्येष्टानां ज्यायसे नमः ॥ ९ ॥ नमो विश्वंभुवे तुभ्यं, योगिनाथाय योगिने । पावनाय पवित्रायाऽ-नुत्तरायोत्तराय च ॥१०॥ संप्रक्षालनाय योगा-चार्याय प्रवराय च। अग्राय वाचस्पतये, मांगल्याय नमोऽस्तु ते ॥ ११ ॥ नमः परस्तादुदिता-यैकवीराय भास्वते । ॐ भूर्भुवःस्वरितिवाक्-स्तवनीयाय ते नमः ॥ १२ ॥ नमः सर्वजनीनाय, सर्वार्थायाऽमृताय च । उदितब्रह्मचर्यायाऽऽ-प्ताय पारंगताय ते ॥ १३ ॥