________________
[ अध्याय-1
त्रिष० पर्व-४-सर्ग-५] 45
देहिनां निर्वृतिद्वार-प्रवेशोत्सुकचेतसाम् । मोहांऽधकारदीपत्वं, त्वं धारयसि नाऽपरः विषयैः कषायराग-द्वेषमोहैरनिर्जिताः । भूयास्म त्वत्प्रसादेन, प्रसीद परमेश्वर !
॥७॥
॥२॥
1
*श्री धर्मनाथ-जिनस्तवः नमस्तुभ्यं पंचदशायाs-ऽहते परमेश्वर !। परमध्येयरूपाय, परमध्यायिनेऽपि च देवेभ्यो दानवेभ्योऽपि, मान्मन्ये गरीयसः। त्रैलोक्यवंद्यो यत्र त्व-मुदभूस्तीर्थनायकः अपाग्भरतवर्षेऽस्मिन् , ममाऽद्यैवाऽस्तु मर्त्यता। मोक्षसाधनसाधीय-स्त्वच्छिष्यत्वजिघृक्षया नारकेभ्यो नाकसदां, को भेदः सुखिनामपि । भवेद्येषां प्रमत्तानां, न भवत्पाददर्शनम् विजृभितं तावदेव, चूकैरिव कुतीर्थिकैः । .. न यावत्रिगन्नाथ !, रवेरिव तवोदयः * मेरौ शकेन्द्रस्तुतः ।
॥३॥
॥४॥
॥५॥