________________
अध्याय-१]
[स्वाध्यायदोहनरथः सारथिनेवाऽद्य, कर्णधारेण नौरिव । पथा व्रजतु लोकोऽयं, त्वया नेत्रा जगत्पते ! ॥ ७ ॥ त्वत्पादपद्मशुश्रषा-समयाऽधिगमेन नः । भगवन्निजमैश्वर्य, कृतार्थमधुनाऽभवत् ॥ ८ ॥
*श्री अजितनाथ-जिनस्तवः भगवन्नजितस्वामिन् !, विजयस्व जगद्गुरो ! । त्रैलोक्यपद्मिनीषंड-विकासनदिवाकर ! ॥ १ ॥ मतिश्रुतावधिमनः-पर्ययैर्नाथ ! शोभसे । ज्ञानेश्चतुर्भिरुदामै-रणवैरिव मेदिनी ॥ २ ॥ त्वं हेलयापि कर्माणि, प्रोन्मूलयितुमीशिषे । अयं परिकरस्तु ते, लोकानां मार्गदर्शकः ॥ ३ ॥ भगवन्नंतरात्मा त्वं, मन्येऽहं सर्वदेहिनाम् ।। तेषामऽद्वैतसौख्याय, यतसे कथमन्यथा ? ॥ ४ ॥ हित्वा कषायान् मलवत्-कृपाजलपरिप्लुतः। त्वमेवाऽसि विशुद्धात्मा, निर्लेपः पद्मपत्रवत् ॥ ५ ॥ * प्रभोर्दीक्षाग्रहणानन्तरं सगरनरेशकृतः ।