________________
अध्याय - १ ]
3
१
[ स्वाध्यायदोहन
*श्री आदिनाथ - जिनस्तवः
तुभ्यं नमस्तीर्थनाथ ! समाधीकृतविष्टप ! | कृपारससरिन्नाथ ! नाथ ! श्रीनाभिनंदन ! मत्यादिभिस्त्रिभिर्ज्ञानैः, सहोत्थैर्नाथ ! शोभसे । नंदनादिभिरुद्यानैरिव, मेरुमहीधरः
देवेदं भारतं वर्ष, दिवोऽप्यद्याऽतिरिच्यते । त्रैलोक्य मौलिरत्नेन यदऽलंक्रियते त्वया त्रैलोक्यमौलिरत्नेन,
असौ त्वज्जन्मकल्याण - महोत्सवपवित्रितः । आसंसारं जगन्नाथ !, वंद्यस्त्वमिव वासरः नारकाणामपि सुखं जज्ञे त्वजन्मपर्वणा । अर्हतामुदयः केषां न स्यात्संतापहारकः जंबूद्वीपस्य भरत क्षेत्रे नष्टो निधानवत् । त्वदाऽऽज्ञाबीज केनातः परं धर्मः प्रकाशताम्
"
॥ १ ॥
॥ २ ॥
॥ ३ ॥
11 8 11
॥ ५ ॥
॥ ६ ॥
त्वत्पाद प्राप्य संसारं, तरिष्यंति न केऽधुना ? | अयोsपि यानपात्रस्थं, पारं प्राप्नोति वारिधेः ॥ ७ ॥
* भगवतो जन्मसमये सौधर्मसभायां शकेन्द्रसंरब्धः ।