________________
श्री जिनप्रतिमास्तोत्रम् ] 179
[ अध्याय-३मेरुसु असी जिणाला, वरकारेसु असी दसकुरुसु । वीसं गयदंतेसु, जयंति तीसं कुलगिरीसु ॥३॥ वेयढेसु सत्तरिसयं च नंदीसरंमि बावण्णा । उसुआर माणुसुत्तर, कुंडल रुअगेसु चउचउरो ॥४॥ एवं सव्वग्गेणं, चउसयअडवण्ण तिरिय लोगंमि । । वंतरजोइसमझे, जिणाण भवणा असंखिजा ॥ ५ ॥ अण्णाई कित्तिमाई, नगनगरपुरेसु निगमगामेसु । विहिणा जिणभवणाई, भत्तीए वंदिमो ताई ॥ ६॥ इअ जिणहराणनिअरं, संखेवेणं मए समरकायं । भावेण भणिज्जं तं, भवविरहं कुणउ भव्वाणं ॥७॥
॥१॥
श्री आदिजिनस्तवः आदिजिनं वन्दे गुणसदनं, सदनंतामलबोधं रे । बोधकतागुणविस्तृतकीर्ति, कीर्तितपथमविरोधं रे रोधरहितविस्फुरदुपयोग, योगं दधतमभंगं रे । भंगं नयव्रजपेशलवाचं, वाचंयमसुखसंगं रे संगतपदशुचिवचनतरंग, रंग जगति ददानं रे। दानसुरद्रुममञ्जुलहृदयं, हृदयंगमगुणभानं रे
॥२॥
॥३॥