________________
अध्याय-३ ]
154 [ स्वाध्यायदोहनमिथ्यादृष्टिः कुशीलश्च, महारम्भपरिग्रहः । पापः क्रूरपरिणामो, नारकायुर्निबन्धकः ॥ १३ ॥ उन्मार्गदेशको मार्गनाशको बहुमायिकः । शठवृत्तिः सशल्यश्च, तिर्यग्योन्यायुरर्जयेत् ॥ १४ ॥ प्रकृत्याऽल्पकषायो यः, शील--संयमवर्जितः । दानशीलो मनुष्यायुर्गुणैर्बध्नाति मध्यमैः ॥ १५ ॥ अकामनिर्जराबालतपोऽणुव्रतसुव्रतैः । जीवो बध्नाति देवायुः सम्यग्दृष्टिश्च यो भवेत् ॥ १६ ॥ मनोवचनकायेषु, वक्रो गौरवलम्पटः । अशुभं नाम बध्नाति, शुभं तदितरैः पुनः ॥ १७ ॥ गुणैषी निर्मदो भक्तो, ह्यईदाद्याऽऽगमप्रियः । उच्चैर्गोत्रं निबध्नाति, नीचैस्तु तद्विपर्ययात् ॥१८॥ हिंसाद्यभिरतो मोक्षजिनपूजादिविघ्नकृत् । अर्जयत्यन्तरायाख्यं, कर्माभीष्टार्थबाधकम् ॥ १९ ॥ कोटाकोट्यः सागराणां, मोहनीस्य सप्ततिः । चतुर्णा ताः पुनस्त्रिंशद् , विंशतिनाम--गोत्रयोः ॥ २० ॥ आयुषस्तु त्रयस्त्रिंशत् , सागरा एव केवलाः । उत्कृष्टा स्थितिरित्येवमष्टानामपि कर्मणाम् ॥ २१ ॥