________________
अध्याय-३ ]
136 [ स्वाध्यायदोहनआत्मनि नवपदमयता
[१०] जेवि य संकप्पवियप्पवजिया हुंति निम्मलप्पाणो । ते चेव नवपयाइं नवसु पएसं च ते चेव जं झाया झायतो अरिहंत रूवसुपयपिंडत्थं । अरिहंतपयमयं चिय अप्पं पिक्खेइ पच्चक्खं ॥२॥ रूवाईअसहावो केवलसन्नाणदंसणाणंदो । जो चेव य परमप्पा सो सिद्धप्पा न संदेहो ॥ ३ ॥ पंचप्पत्थाणमयायरियमहामंतझाणलीलमणो । पंचविहायारमओ आयच्चिअ होइ आयरिओ ॥४॥ महपाणज्झायदुवालसंगसुत्तत्थतदुभयरहस्सो । सज्झायतप्परप्पा एसप्पा चेव उवज्झाओ ॥५॥ रयणत्तएण सिवपहसंसाहणसावहाणजोगतिगो।। साहू हवेइ एसो अप्पुच्चिय निच्चमपमत्तो मोहस्स खओवसमा समसंवेगाइलक्खणं परमं । सुहपरिणाममयं नियमप्पाणं दंसणं मुणह नाणावरणस्स खओवसमेण जहाट्ठियाण तत्ताणं । सुद्धावबोहरूवो अप्पुच्चिय वुच्चए नाणं ॥८॥