________________
॥ ॐ नमो नाणस्स ॥
तृतीयः अध्यायः (३)
[ श्री विविधग्रन्थस्थं पठनीय-स्तवादि]
(१) श्री नवपद-स्वरूपदर्शनम् अरिहंसिद्धायरिया, उज्झाया साहुणो अ सम्मत्तं । नाणं चरणं च तवो, इय पयनवगं मुणेयव्वं ॥१॥ तत्थऽरिहंतेऽद्वारसदोसविमुक्के विसुद्धनाणमए । पयडियतत्ते नयसुरराए झाएह निचंपि ॥ २ ॥ पनरसभेयपसिद्धे, सिद्धे घणकम्म बंधणविमुक्के ।। सिद्धाणंतचउक्के, झायह तम्मयमणा सययं ॥३॥ पंचायारपवित्ते, विसुद्धसितदेसणुज्जुत्ते।
परउवयारिकपरे, निचं झाएह सूरिवरे ॥४॥ * दर्शयितारः श्रीगौतमगणधारिणः ।