________________
अध्याय-२ ]
98
[ स्वाध्यायदोहन
आश्रवो भवहेतुः स्यात्संवरो मोक्ष कारणम् ।
4
इती माती मुष्टिरन्यदस्याः प्रपञ्चनम्
इत्याज्ञाराधनपरा, अनन्ताः परिनिर्वृताः । निर्वान्ति चान्ये कचन, निर्वास्यन्ति तथाऽपरे ॥ ७ ॥
5
हित्वा प्रसादनादैन्यमेकयैव त्वदाज्ञया ।
सर्वथैव विमुच्यन्ते, जन्मिनः कर्म पञ्जरात्
२०.
पादपीठलुठन्मूर्ध्नि, मयि पादरजस्तव । चिरं निवसतां पुण्यपरमाणुकणोपमम् मद्दृशौ त्वन्मुखासक्ते, हर्षवाष्प जलोर्मिंभिः । अप्रेक्ष्यप्रेक्षणोद्भूतं, क्षणात्क्षालयतां मलम् त्वत्पुरो लुठनैर्भूयान्मद्भालस्य तपस्विनः । कृताऽसेव्यप्रणामस्य, प्रायश्चित्तं किणावलिः
7
मम त्वद्दर्शनोद्भूताश्विरं रोमाञ्चकण्टकाः ।
8
तुदन्तां चिरकालोत्थाम सद्दर्शनवासनाम्
॥ ६ ॥
॥ ८ ॥
11 3 11
॥ २ ॥
॥ ३ ॥
11 8 11