SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ अध्याय-२ ] 98 [ स्वाध्यायदोहन आश्रवो भवहेतुः स्यात्संवरो मोक्ष कारणम् । 4 इती माती मुष्टिरन्यदस्याः प्रपञ्चनम् इत्याज्ञाराधनपरा, अनन्ताः परिनिर्वृताः । निर्वान्ति चान्ये कचन, निर्वास्यन्ति तथाऽपरे ॥ ७ ॥ 5 हित्वा प्रसादनादैन्यमेकयैव त्वदाज्ञया । सर्वथैव विमुच्यन्ते, जन्मिनः कर्म पञ्जरात् २०. पादपीठलुठन्मूर्ध्नि, मयि पादरजस्तव । चिरं निवसतां पुण्यपरमाणुकणोपमम् मद्दृशौ त्वन्मुखासक्ते, हर्षवाष्प जलोर्मिंभिः । अप्रेक्ष्यप्रेक्षणोद्भूतं, क्षणात्क्षालयतां मलम् त्वत्पुरो लुठनैर्भूयान्मद्भालस्य तपस्विनः । कृताऽसेव्यप्रणामस्य, प्रायश्चित्तं किणावलिः 7 मम त्वद्दर्शनोद्भूताश्विरं रोमाञ्चकण्टकाः । 8 तुदन्तां चिरकालोत्थाम सद्दर्शनवासनाम् ॥ ६ ॥ ॥ ८ ॥ 11 3 11 ॥ २ ॥ ॥ ३ ॥ 11 8 11
SR No.022310
Book TitleSwadhyay Dohanam
Original Sutra AuthorN/A
AuthorKanakvijay Muni
PublisherVijaydansuri Granthmala
Publication Year1940
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy