________________
अध्याय- २ ]
84
[ स्वाध्यायदोहन
14
सृष्टिवाद कुहेवाकमुन्मुच्येत्यप्रमाणकम् । त्वच्छासने रमन्ते ते येषां नाथ ! प्रसीदसि
सत्त्वस्यैकान्तनित्यत्वे, कृतनाशाऽकृतागमौ ! स्यातामेकान्तनाशेऽपि कृतनाशाऽकृतागमौ
॥ १ ॥
2
आत्मन्येकान्तनित्ये स्यान्न भोगः सुखदुःखयोः । एकान्ताऽनित्यरूपेऽपि न भोगः सुखदुःखयोः ॥ २ ॥
3
पुण्यपापे बन्धमोक्षौ, न नित्यैकान्तदर्शने । पुण्यपापे बन्धमोक्षौ, नानित्यैकान्तदर्शने
क्रमाक्रमाभ्यां नित्यानां युज्यतेऽर्थक्रिया नहि । एकान्तक्षणिकत्वेऽपि युज्यतेऽर्थक्रिया नहि
॥ ८ ॥
5
यदा तु नित्यानित्यत्वरूपता वस्तुनो भवेत् । यथाऽऽत्थ भगवन्नैव तदा दोषोऽस्ति कश्चन गुडो हि कफहेतुः स्यान्नागरं पित्तकारणम् । द्वयात्मनि न दोषोऽस्ति, गुडनागरभेषजे
॥ ३ ॥
118 11
॥ ५ ॥
॥ ६ ॥