SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ શાન્ત સુધારસ વિવેચન - ભાગ-૧ ૧૦૯ विनय चिंतय वस्तुतत्त्वं जगति निजमिह कस्य किम् । भवति मतिरिति यस्य हृदये दुरितमुदयति तस्य किम् ॥१॥ एक उपद्यते तनुमानेक एक विपद्यते । एक एव हि कर्म चिनुते सैककः फलमश्नुते ॥२॥ यस्य यावान् परपरिग्रहो विविध ममता वीवध : । जलधिविनिहित पोत युक्त्या पतति तावदसावध : ॥३॥ स्वस्वभावंमद्यमुदितो भुवि विलुप्य विचेष्टते । दृश्यतां परभावघटनात् पतति विलुठति जृम्भते ॥४॥ पश्य काञ्चन मितर पुद्गल मिलित मञ्चति कां दशाम् । केवलस्य तु तस्य रूपं विदितमेव भवाद्दशाम् ॥५॥ एव मात्मनि कर्मवशतो भवति रूपमनेकधा कर्ममलरहिते तु भगवति भासते काञ्चन विधा ॥६॥ ज्ञान दर्शन चरण पर्यवं परिवृत्तः परमेश्वरः । एक एवानुभव सदने स रमता मविनश्वर ः ॥७॥ रूचिर समतामृत रसं क्षण मुदित मास्वादय मुदा । विनय ! विषयातीत सुख रस रति रुदञ्चतु ते सदा ॥८॥ हे विनय, तुं वस्तुना पास्तविज स्प३पर्नु यिंतन ३२, ३ मा ४गतभा मा पोतानुं शुं छे ? ठे ना ध्यभां मापी भति... पुद्धि उत्पन्न याय छ तेने दु: दुरितनो स्पर्श पर डेपी रीते थई शझे ? (१) શરીરધારી જીવ એકલો જ જન્મે છે અને એકલો જ મરે છે તે मेसो उर्भ जांधे छे भेने तेनुं इण ते मेसो भोगवे छे. (२) જુદા-જુદા મમત્વના ભારથી દબાયેલ પરિગ્રહના બોજ વડે જેમ ભાર વધવાથી જહાજ સમુદ્રમાં ડૂબે છે તેમ જીવ પણ સંસાર सागरमां isो ने Bisो तरतो गाय छे. (3) મદિરાથી મત્ત બનેલ આદમીની જેમ આ જીવ પણ પરાભાવના पंधन थी पडेछ. भीन पर माणोटे छे भने गांडा नी म भटछे छे. (४) હલકી ધાતુ સાથે મિલન થવાથી જેમ સોનું પોતાનું નિર્મળ રૂપ
SR No.022308
Book TitleShant Sudharasam Part 01
Original Sutra AuthorN/A
AuthorRatnachandrasuri
PublisherPurushadaniya Parshwanath Jain Sangh
Publication Year2002
Total Pages218
LanguageGujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy