SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ प्रशस्तिपाठः । यावत्तिष्ठति भूतले सुरनदी रत्नाकरो भूधरः । कैलाशः किल चक्रिकारितजगद्वन्द्यज्ञचैत्यालयः । यावद्व्योम्नि शशाङ्कवासरमणी प्रस्फेटयन्तौ तमस्तावत्तिष्ठतु शास्त्रमेतदमलं सम्पद्यमानं बुधैः ॥ ६८ ॥ सूरिश्रीजिनचन्द्रां ह्रिस्मरणाधीन चेतसा । प्रशस्तिर्विहिता चासौ मीहाख्येन सुधीमता ॥ ६९ ॥ यत्र क्वाप्यवद्यं स्यादर्थे पाठे मयाहतं । तदाशोध्य बुधैर्वाच्यमनन्तः शद्ववारिधिः ॥ ७० ॥ इति श्रीभव्यकुमुदचन्द्रस्य सूरे: श्रीजिनचन्द्रस्य पादांभोरुहषट्पदेन पंडितश्रीमेधाविसंज्ञेन काव्यबन्धेन विरचिता प्रशस्ताप्रशस्तिः समाप्ताः । ( इति पर्यन्तः ख - ग - पुस्तकीयः पाठः सदृशः । ) ३३१. ख - पुस्तकीयपाठः - संवत् १८८७ का पोषमासे कृष्णपक्षतिथौ ६ रविवासरे लिषाइतं पंडितसरूपचन्द तत्शिष्य सदासुषलिप्यकृतं म्हात्मा संभुराम सवाईजैपुरमध्ये । सं. १८८७ ऋषिवसुसिद्धन्दियुते पोषमासे कृष्णपक्षे दशमीगुरुवासरे अनेक शोभाशोभिते श्रीसपादजयपुराह्वये नगरे श्रीमन्महाराजाधिराजराजराजेन्द्र श्रीसवाई जयसिंह जिद्राज्य प्रवर्तमाने नानाविधिवादित्रशोभिते विचित्रवेदिकान्विते मं.......... ग- पुस्तकीयपाठः - लिषितं भारतीपुरवास्तव्यपंडितपुरुषोत्तमपुत्र धाराधरसंज्ञेन ॥ ६ ॥ शुभं भूयात् लेखकपाठकयोः ॥ ॥ ६ ॥ ६ ॥ श्रीः ॥ ॥ ६ ॥ शुभं भवतु ॥ ६ ॥
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy