________________
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
१८९ विवसो जाओ। तओ कुमारेण मयवसपरव्वसो वट्टए इमो त्ति पुरिसेहिं महारिहपल्लंकारूढो सह देवीए नरवई उक्खिविऊण अइगहणमहामहीरुहसमूहसमाउलाए कायरजणजणिय- भयसंभमाए महाडवीए नेऊण मुक्को वत्थंचले य लिहिऊण बद्धं पत्तयं, अवि य
वसणासत्तो त्ति तुमं कलिऊणं सयलरायलोगेण । मुक्को सह देवीए एयम्मि महा अरण्णम्मि ॥४॥ ता एवं नाऊणं न हु वलियव्वं पुणो इओहुत्तं ।
मा भणिहिसि न हु भणिओ इय नाउं कुणह जहजुत्तं ॥५॥
तओ रयणीविगमे गयमयपसरो पच्चागयजीविओ व्व समुवलद्धसन्नो जाव दिसालोयं करेइ ताव पेच्छइ अइभीमतरुगहणं विविहसावयपयविचित्तिय धरणीयलं महाडविं, तं च पेच्छिऊणचिंतियमणेण 'हंत ! किमेयर्मिदयालं पिव पडिहासइ । जाव एवं चिंतइ ताव पेच्छइ नियवत्थंचलनिबद्धं पत्तयं । तं च वाइऊण विण्णायपरमत्थेण भणिया देवी 'पिए! अइकामासत्ताणि त्ति काऊण परिचत्ताणि नियपरियणेण, ता को मह संतियं रज्जमवहरइ' त्ति । भणिऊण समुट्ठिओ खग्गं गहाय । सुकुमालियाए भणियं 'नाह ! मा एवं करेहि, न परिवारविरहियाणं पुरिसयारो जुज्जइ, ता संपयमिओ अवक्कमामो, पुणो जहाजुत्तं करेज्जासि' । तओ पयट्टाणि उत्तरदिसिमंगीकाऊण । जाव य कियंतं पि भूभागं गच्छंति ताव अइसुकुमालयाए सा सुकुमालिया तिसाए अईव बाहिज्जमाणी नरवई भणइ 'अज्जउत्त ! अइतिसाभिभूयत्तणेण न किंचि महमच्छीहिं पेच्छामि, ता जइ जलं न पाविसि तो निच्छएण मयमिव मं वियाणाहि । नरवई वि सिणेहवसपरवसो 'पिये ! धीरा भवसु जेणाऽऽणेमि पाणियं' ति तमेगत्थ तरुवरच्छायाए धरिऊण गओ जलगवेसणत्थं नाणावणावलिगुविलगिरिवरनिज्झरेसु, जाव य न किंचि जलमुवलद्धं ताव य दट्ठण पुरओ तुवरट्ठियं नियभुयाओ छुरियग्गेण सिराओ मोत्तूण भरिओ रुहिरस्स पलासपुडओ, तुयरट्ठियापओगेण य जलं काऊण समागओ तीए पासे । भणिया य 'पिये ! समासाइयं मए एयं अइकलुसमुदयं अच्छीओ निमीलिऊण सायमगिण्हती तण्हारोगोवसमण-कडुगोसेहमिव पियसु, अन्नहा ते दुगुंछा भविस्सइ' । तओ सा तह त्ति पडिवज्जिऊण निमीलियच्छी जलबुद्धीए पियइ तं नियपइरुहिरं, जाया य सच्छा, तओ पुणो वि जाव जाइ कित्तियं पि पएसं ताव भणियं सुकुमालियाए-नाह ! संपयमइभुक्खिय त्ति काऊण न सक्के मि गंतुं ता देहि समाणिऊण कुओ वि किंचि भोयणं जइ मए जीवंतियाए कज्जं । तओ सो राया तव्वयणचोइयो जाव न किंचि भक्खमुवलभइ ताव छित्तूण छुरियाए नियऊरु
१. ला. पत्तं ॥ ला. 'सहं पिव पि ॥ ३. ला. रुमंसं सं॥