________________
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
यावज्जीवम्= आप्राणधारणम्, अविश्राम= विश्रामरहितम्, वहन्तीनां सुदुर्वहं= कष्टवहमिति श्लोकार्थः ॥१२२॥
कायराणं दुरालोयं हियउथंपकारयं । बंभव्वयं महाघोरं धरंतीणं सुदुद्धरं ॥१२३॥
कातराणां= भीरूणाम, दुरालोकं कष्टदर्शनीयम्, आलोकितं च सद् हृदयोत्कम्पकारकं चित्तत्रासकारकम्, ब्रह्मव्रतं मैथुननियमनम्, महाघोरम्=अतिरौद्रम्, 'धरंतीणं' ति बिभ्रतीनाम्, सुदुर्धरकम्=अतिदुःखधारणीयं स्थूलभद्रमहामुनिमत्सरवद्यतिदृष्टान्तेन, कथानकं च ब्रह्मचर्यदुर्धरताप्रतिपादनार्थमाख्यायते -
[३५. स्थूलभद्रकथानकम्] अत्थि इह भरहवासे गिरि-सर-वणसंडमंडिउद्देसे । वित्थिण्णविविहदेसे नर-तिरिगणसंकुलपएसे ॥१॥ वरपायारसुगुत्तं कयबहुरक्खाविहाणसुपयत्तं । देवउलभवणजुत्तं बहुकण-धणसंपयापत्तं ॥२॥ गुणगणधरणसुवत्तं निच्चं पि य ऊसवेहिं अविउत्तं । परचक्क-ईइचत्तं वरनयरं पाडलीपुत्तं ॥३॥ तत्थ निहयारिविंदो नियरिद्धिभरेण तुलियतियसिंदो । जणमणजणियाणंदो, निक्कंदियदुट्ठतरुकंदो ॥४॥ कंतीए विजियचंदो वरचरियनरिंदवंदपरिवंदो । निच्चं पि य निर्देदो अत्थि महानरवई नंदो ॥५॥ तस्स गयभूरिदोसा निद्दोसा तियसनारिसंकासा । नरवइचित्तावासा अत्थि पिया नाम ससिहासा ॥६॥ रिउपक्खक्खयकालो निययमहीरक्खणिक्कवरसालो । अट्ठमिससिसमभालो नियमइमाहप्पसोहालो ॥७॥ तोसियनियगोवालो मिच्छत महंतकंदकुद्दालो। वज्जियकुस्सुइजालो दोसतरुप्पाणावालो ॥८॥
१. ला. कष्टवह ॥ २. ला. “सरि-व ॥ ३. ला. उबंदिय" || ४. ला. विना वरविरिय ॥ ५. ला. कोहलो ॥ ६. ला. 'डकरवालो |
मूल. २-२