________________
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
१५९ एसा वराईणि' त्ति मण्णमाणेहिं तावसेहिं भणिया जहा-वच्छे ? अच्छ वीसत्था । तओ सा अण्णम्मि दिणे पसूया पहाणं हत्थिरयणं । अवि य
ससहरकरनियरसमं चउदसणं सव्वलक्खणसमग्गं ।
भूमिपइट्ठियसत्तंगरेहिरं जणइ करिनाहं ॥१७ __ तं च तत्थेव मोत्तूण झड ति मिलिया जूहस्स । तओ अंतरंतेणाऽऽगंतूण पोसेइ तं गयपोययं । सो य वड्डूंतो ते तावसकुमारे गएहिं आरामरुक्खए सिंचंते दट्ठण जलभरियसुंडादंडेण सिंचइ । तओ तावसेहिं सेयणगो त्ति नामं कयं सो परिवतो कमेण जाओ महाकुंजरो । अण्णया य नईए जलपाणत्थं गएण दिट्ठो सो जणयजूहाहिवई । तओ तं च दट्ठणं लग्गो जुज्झिउं, अवि य
विधंति दंतमुसलेहिं दो वि पहणंति सुंडदंडेहिं । कोवाऽऽयंबिरनयणा खिवंति तह पत्थरे दो वि ॥१८॥ एवं जुज्झंताणं सो जणयकरी इमेण तरुणेण ।
जरजज्जरियसरीरो पंचत्तं पाविओ सहसा ॥१९॥
तओ. अहिट्ठिऊणतं जूहं जाओ सयमेव जूहाहिवई । चिंतियं च तेण जहा-किल जणणीए अहं - छउमेण रक्खिओ, ता भंजिऊण तं आसमपयं तहा करेमि जहा अण्णा वि कावि एवं न रक्खइ त्ति । चिंतिऊण भग्गं तं आसमपयं । तओ तेहिं तावसेहि 'पेच्छ पावस्स कयग्घत्तणं' ति रुडेहिं कहिओ सेणियनिवस्स जहा-एरिसो तारिसो तुह भवणजोग्गो रण्णे रायकुंजरो चिट्ठइ ता सो धिप्पउ । सेणिएणाऽवि तक्खणं चेव गंतूण बंधिऊणाऽऽणीओ । तओ आगलिओ आलाणखंभे । एत्यंतरम्मि य तेहिं तावसेहिं भणिओ जहा-भो सेयणग ? केरिसी तुह अवत्था वट्टइ ? त्ति, पत्तं अम्ह आसमपयभंजणस्स फलं । तेण वि 'अहं एएहिं एवंविहं अवत्थं पाविओमि' त्ति रूसिऊण भंजिऊणाऽऽलाणखंभं चूरंतो पच्चासण्णतावसे गओ वणंतरालं । सेणिओ वि अणुप्पएणप्पहाविओ । सो य हत्थी देवयाहिट्ठिओ । तओ तस्स देवयाए साहियं जहातए एरिसं कम्मं विहियं जेण सेणियस्स वाहणेण होयव्वं ति बला वि निज्जिहिसी, ता सयं गच्छंतस्स गोखो सेयणगो विहिओवएसं गिण्हिऊण गओ सयमेव ठिओ आलाणथंभे । सेणियस्स कहियं लोगेहि-देव ! हत्थी सयमेवाऽऽगओ, सेणिएण वि सदेवओ त्ति कलिय कओ पट्टहत्थी । एसा सेयणगस्स उप्पत्ती ।
१. ला. सयलल' ॥ २. गडूए' ॥ ३. ला. कावि न करेज्ज इमं ति चिंति ॥ ४. ला. च्छ एयस्स ॥ ५. ला. अणुपिट्टओ पहा ॥ ६. ला. निव्वत्तियं ॥ ७. "णखंभे ॥ ८. ला. कलिऊण ॥