________________
२९६
सविवरण मूलशुद्धि प्रकरण चतुर्थ स्थानके ता संपयं पि जयगुरु ! रायाई पुच्छिऊण घेच्छामि । नीसेससोक्खसंपत्तिकारयं सव्वविरई' ति ।।१५३। 'मा काहिसि पडिबंध' जिणेण भणियम्मि तो गिहे गंतुं । रायाई आपुच्छिय सव्वं सामग्गियं कुणइ।१५४। अवि य
कारवि जिणवरजत्त विहाणइं, देविणु दीणा-ऽणाहह दाणइं । घोसावेविणु अभयपयाणई, माणेप्पिणु वरसाहु वियाणइं ॥१५५॥ पूय करेविणु चउविहसंघह, दव्यु विभायवि बंधववग्गह । सिबियारूढउ सह नियपत्तिहिं, परिवारिउ सामंतसुपत्तिहिं॥१५६ ।। अणुगम्मतउ सेणियराई, वण्णिज्जंतउ जणि अणुराई । वज्जंतइ वरतूरनिनायहिं, नच्चंतइ पाउलसंघायहिं ॥१५७॥ कलकंठहिं गायणहिं रसंतहिं, भट्ट-चट्ट-बंदिणिहिं पढंतहिं ।
इय सामग्गिय निग्गउ नयरह, संपत्तउ चरणंतिए वीरह ॥१५८ ॥ सिबियाओ उत्तरिउं काऊण पयाहिणं च तिक्खुत्तो । नमिऊणं वीरजिणं कयंजली जंपए एवं ।।१५९।। 'सामिय! संसारमहण्णवम्मि निवडतयस्स मह इण्हिं । करुणाए पव्वजं देह महं जाणवत्तं व' ।।१६०।। भयवं पि देइ दिक्खं सह अणुसट्ठीए तो समप्पेइ । गणहरनाहस्स तयं वयणी विहुचंदणज्जाए ।।१६१ । तो गहियदुविहसिक्खो काऊणं बहुविहे तवच्चरणे । संलिहिय आउयंते संपत्तो देवलोगम्मि ।।१६२ ।। इय जं रिद्धी भज्जा भोगा रज्जं च अणुवमं पत्तं । तं जम्मंतरमहरिसिपायसदाणप्फलं सव्वं ।।१६३।। जं रेहादाणेणं भावस्स अवंतरं कयं आसि । तं तस्स वि भोगाणं अवंतरं किंचि संजायं ।।१६४।। इय नाउं भो ! दाणं अव्वोच्छिन्नेण देह भावेण । जेण निरंतरभोए भोत्तुं पावेह निव्वाणं ।।१६५।।
___xकृतपुण्यकाख्यानकं समाप्तम् ।. ३४x अशनादिधर्मोपग्रहदानस्य दृष्टान्तैः फलं प्रतिपाद्य सम्प्रति समस्तदानप्रधानं शय्यादानं श्लोकेनाह
सेज्जादाणं च साहूणं देयं दाणाणमुत्तमं ।
सुद्धेणं जेण दिण्णेणं दिण्णं सेसं पि भावओ ।।८७।।
शय्या वसतिस्तस्या दानं वितरणम् । चकारोऽवधारणे, स च भिन्नक्रमे तेन देयमेवेत्यत्र सम्बध्यते। ‘साधूनां' यतीनाम्, 'देयं' दातव्यम् । 'दानानां' पूर्वोक्तानाम् ‘उत्तमं' प्रधानम् । यत:
१. सं० वा० सु० ‘रयं ति ॥ २. ला० जिणहर भत्ति ॥ ३. ला० जणअ ॥ ४. ला० तहिं बहुतूर' ॥ ५. ला. "तहिं पा ॥ ६. सं० वा. सु० भोगे ॥ ७. Xx एतच्चिद्वयान्तर्वर्ती पाठः ला० प्रतावेव विद्यते ॥ ८. ला० धानशय्यादानश्लोकमाह ॥ ९. सं० वा० सु० यत: शुद्धेन ।