SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ २७७ द्रोणकाख्यानकम् पुव्वाणुरायविसरिसं चिट्ठामि, अणभिन्नया मज्झ चित्तस्स गुरुणो, न य तुमं वज्जिय अण्णो मज्झ भत्ता, जइ य एयमण्णहा भवइ तओ अवस्सं मए मरियव्वं' ति, ता कालोचियमणुचिट्ठियव्वं' ति । तं च सोऊण हरिसियचित्तेण 'अम्हाणं पि एसा चेव गई' त्ति जंपिऊण विसज्जिया पियंकरिया । संगमोवायपराणं च वोलीणो कोवि कालो । अण्णया य समागया जण्णयत्ता । तओ ‘सुए वीवाहो भविस्सई' त्ति सोऊण दूमियचित्तो निग्गओ नयराओ वसंतदेवो । पत्तो काणणंतरं । तत्थ चिंतिउमाढत्तो, अवि य'अन्यथैव विचिन्त्यन्ते पुरुषेण मनोरथाः । दैवादाहितसद्भावा:, कार्याणां गतयोऽन्यथा ।।२४।। किंच'अन्नह परिचिंतिज्जइ सहरिसकंडुज्जएण हियएण । परिणमइ अन्नह च्चिय कज्जारंभो विहिवसेण ।।२५।। ताकहणुपरिणयमिणं? पुवक्कियकम्मजणियदोसेण । एवं जायम्मिजओ नियमेण विवज्जए दइया ।२६। ता जाव तीयऽणिटुं वत्तं न सुणेमि ताव नियपाणे । उब्बंधिऊण देहं चएमि कंकेल्लिसालम्मि' ।।२७।। इय चिंतिऊण तेणं असोगरुक्खं समारुहेऊण । संजमिय पासगं तो ठविया नियकंधरा तत्थ ।।२८।। मुक्को झड त्ति अप्पा दिसामुहेहिं ततो परिब्भमियं । रूद्धो य सरणिमग्गो निमीलियं लोयणजुएण ।।२९।। एत्थंतरम्मि ‘मा साहसं ति भणिऊण कामपालेण । तत्थागएण पुव्वं छिण्णो से पासगो झत्ति ।।३०।। वायाईदाणेण य सत्थं काऊण तो इमं भणिओ। 'नियआगिईविरुद्धं भद्द! किमेयं तए विहियं ?' ।।३१।। तओ सदुक्खं भणियं वसंतदेवेण 'भद्द ! अलमेयाए गरुयदुहजलणजालावलीकवलियाए मह आगिईए'। कामपालेण भणियं 'भद्द ! जइ एवं तहा वि साहेह ताव नियदुक्खं जेण विण्णायतस्सरूवो तन्निग्गहे उवायं चिंतेमि । तओ ‘अहो ! एयस्स परोवयारित्तणं' ति चिंतिऊण साहियं सव्वं वसंतदेवेण । कामपालेण भणियं 'भद्द ! अत्थि एत्थ उवाओ, संपज्जए य तीए सह पइदिणं तुह दंसणं, ता धण्णो तुमं, मम पुणो अपुण्णस्स न उवाओ, न य दंसणं, तहा वि न पाणे परिच्चयामि, जओ जीवंतो नरो कयाइ भद्दाई पावइ विहिवसेण, यत उक्तम् देशादन्यस्मादपि मध्यादपि जलनिधेर्दिशोऽप्यन्तात् । आनीय झगिति घटयति विधिरभिमतमभिमुखीभूत:' ।। वसंतदेवेण भणियं केरिसं कहं वा तुह पुण दुक्खं जायं ?' ति । कामपालेण भणियं"अहं खु कत्तियपुरवत्थव्वगो इब्भपुत्तो जोव्वणुम्मायवसेण निगओ देसियालियाए । पत्तो १. सं० वा० सु० ति, कालो ॥ २. ला० कोइ का ॥ ३. सं० वा० सु० अपि च ॥ ४. सं० वा० सु० एवं ता साहे' ॥ ५. सं० वा० सु० 'मि । अहो। ६. सं० वा० सु० "तिय सा ॥ ७. ला० वा पुण तुह दु॥
SR No.022286
Book TitleMulshuddhi Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy