________________
मुक्ता ]
आचारलक्षणा ।
ख्यापयन्त शाक्यादयो गैरिकचीवरादिकं प्रतिपद्य ततो लब्धान् कामानासेवन्ते, ते विषयाभिषक्ता मोहेऽज्ञानमदे निमग्नाः केनापि कारणेन परिहृत निकेतन कलत्रसुतसम्पद्विभवा अपरिग्रहत्वाहिंसक - त्वादि प्रतिज्ञायापि कामोपायाद्यारम्भेषु वर्त्तन्ते, ते न गृहिणो नापि प्रव्रजिताः, निर्गतगृहवाससौख्यत्वात् यथोक्तसंयमाभावाच्च, किन्तूभयभ्रष्टा भवन्ति, तदेतदज्ञानं षडिधजीवोपघातकारिशस्त्रं विषयकषायाद्यप्रशस्तमूलश्च ज्ञपरिज्ञया सम्यग्विज्ञाय प्रत्याख्यानपरिज्ञया परिहरेत् । सर्वकषायेषु लोभस्य प्राधा- 5 न्यादाह - लोभमलोभेनेति, सर्वसङ्गानां हि लोभो दुस्त्यजः क्षपकश्रेण्यन्तर्गतस्यापगताशेषकषायस्यापि खण्डशः क्षिप्यमाणस्यापि तस्यानुबध्यमानत्वात्, अतः केनचिल्लोभादिना सहापि प्रव्रज्यामुपगतेन पुनर्लोभादिपरिग्रहो नैव कार्यः, अलोभेन लोभं निन्दन् सः प्राप्तानपि कामान्न सेवेत । लोभजयेन हि
सन्तोषमुत्पादयति, लोभवेदनीयं कर्म न बध्नाति, पूर्व निबद्धञ्च कर्म निर्जरयति, तस्मादलोभेन लोभं निन्दन् प्राप्तानपि कामादीन्न सेवेत, यो हि शरीरादावपि निवृत्तलोभः स कामाभिष्वङ्गवान्न भवति, 10 यस्तु लोभे प्रवर्त्तते स कार्याकार्यविचारवैधुर्येणाथैकदत्तदृष्टिः पापोपादानमास्थाय सर्वाः क्रिया ऐहिकामुष्मिकोपघातकारिणीः करोति, अलोभं न पश्यति जुगुप्सते च, लोभविपाकापर्यालोचनया च लोभमभिलषति, ततश्चाहोरानं परितप्यमानोऽर्थलोभी शस्त्रे प्रवर्त्तते, प्राप्नोति च जन्मजरामरणादिप्रपञ्चमतः सञ्जवलनसंज्ञकमपि लोभं विनीयाकर्मा भवेत्, लोभक्षये मोहनीयक्षये चावश्यं घातिकर्मक्षयान्निरावरणज्ञानसंभवेन भवोपग्राहिकर्मापगमादकर्मताप्राप्तेरिति ॥ २२ ॥
अथ जात्याद्युपेतेन साधुना मदादयो न कार्या इत्येवं वर्णयति
सम्प्राप्योच्चावचादिकं तोषखेदौ न विधेयौ ॥ २३ ॥
५५
GU
सम्प्राप्येति, उच्चनीचगोत्रजातिकुलरूपबलादिकमवाप्य कथञ्चित् हेयोपादेयतत्त्वज्ञो न हर्ष खेदं वा विदध्यात्, तद्ध्यनादौ संसारे परिभ्रमता प्राणिना तत्तत्कर्मायत्तानि उच्चावचादिस्थानान्यनुभूतान्येव, यदि तान्यननुभूतानि स्युस्तदा युज्येतापि कदाचित्तत्र सन्तोषखेदौ, तानि चानेकशः प्राप्तपूर्वा- 20 ण्यतस्तल्लाभालाभयोर्नोत्कर्षापकर्षो कार्यों, तदुक्तं 'सर्वसुखान्यपि बहुशः प्राप्तान्यटता मयात्र संसारे । उच्चैः स्थानानि तथा तेन न मे विस्मयस्तेषु ॥ अवमानात्परिभ्रंशाद्वधबन्धधनक्षयात् । प्राप्ता रोगाश्च शोकाश्च जात्यन्तरशतेष्वपि ॥' इति, तदेवमुच्चनीचगोत्रादिषु समचेतसा सर्वे प्राणिनः सुखमभिलषन्ति दुःखं जुगुप्सन्ते, शुभप्रकृतित्वात् तस्माच्छुभनामगोत्रायुराद्याः कर्मप्रकृतीरभिलषन्ति अशुभाश्च नाकांक्षन्त इति शुभाशुभकर्माणि विचिन्त्यात्मौपम्यमाचरता परित्यक्तोच्चैर्गोत्रोद्भावितमानेन भूतानामप्रि- 25 यमनाचरताऽऽत्मा पचमहात्रतेषु संस्थाप्यः, तत्पालनाय च समित्यादिभिः समितेन भाव्यम्, तत्रेर्यासमितिः प्राणव्यपरोपणत्रतपरिपालनाय, भाषासमितिरसदभिधाननियमसंसिद्धये, एषणासमितिरस्तेयव्रतपरिपालनाय, आदाननिक्षेपोत्सर्गसमिती च समस्तत्रत प्रकृष्टस्या हिंसात्रतस्य संसिद्धये, तदेवं भावतः प्राणिनां सातादिकमनुपश्येत्, एवमेवान्धत्वकाणत्वादावपि भावनीयम्, तत्र द्रव्यान्धा एकद्वित्रीन्द्रियादयो मिध्यादृष्टयः, उपहतनयनाश्च सम्यग्दृष्टयो द्रव्यान्धाः, अनुपहतनयनास्ते न द्रव्यतो न वा 902 भावतोऽन्थाः एवमन्यत्रापि, यस्तूचैर्गोत्राद्यभिमानी नीचैर्गोत्रकृतदीनभावो वा स न जानाति कर्त्तव्यः