SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ ४४ सूत्रार्थमुक्तावल्याम् [द्वितीया ... ननु परिज्ञा हि द्विविधा ज्ञप्रत्याख्यानपरिज्ञाभेदात् , तत्रैतावता ग्रन्थेन झपरिज्ञयाऽऽत्मनो बन्धस्य चास्तित्वमेतावद्भिरेव क्रियाविशेषैतिं भवति, ज्ञात्वा च तत्र विधेयं किमित्यत्राह एतत्प्रत्याख्याता मुनिः ॥ १०॥ एतदिति, ज्ञपरिज्ञया विज्ञातानां क्रियाविशेषाणां संसारपरिभ्रमणनिदानानां कर्मबन्धकानां 5 प्रत्याख्यानपरिक्षया यः प्रत्याख्याता स मुनिः, मन्यते मनुते वा जगतस्त्रिकालावस्थामिति मुनिः, ज्ञाना वरणीयादिकर्मोपादानहेतुक्रियाविशेषाणां परिज्ञानपूर्व प्रत्याख्यानेन दिगादिभ्रमणान्मोक्षः, अपरिज्ञातात्मादिस्वरूपा हि जीवा दिगादिषु नानाविधयोनिषु पुनः पुनः परिधावंति सरूपविरूपस्पर्शादीन् विपाकेन संवेदयन्ति जीवोपमर्दादौ प्रवर्त्तन्ते येनाष्टविधकर्मबन्धो भवतीति भावः, अनेन प्रघट्टकेन ज्ञानक्रिये मोक्षाङ्गभूते उक्त, ताभ्यां विना मोक्षासम्भवादिति ॥ १० ॥ 10 नन्वपरिज्ञातकर्मणो मुनित्वाभावादविरतत्वं पृथिव्यादिसंज्ञापरिवर्तनशीलत्वमुक्तं तत्र के पृथिव्यादयो जीवाः किं वा तत्र प्रमाणमित्यत्राह निक्षेपप्ररूपणालक्षणपरिमाणोपभोगशस्त्रवेदनावधनिवृत्तिभिर्विचार्या पृथिवी ॥ ११॥ निक्षेपेति, निक्षिप्यते शास्त्रमध्ययनोद्देशादिकश्च नामस्थापनाद्रव्यादिभेदैर्व्यवस्थाप्यतेऽनेना15 स्मिन्नस्माद्वेति निक्षेपः, प्रकर्षण प्रभेदादिकथनतो रूपणा स्वरूपवर्णना प्ररूपणा, लक्ष्यते तदन्यव्याव त्याऽवधार्यते वस्त्वनेनेति लक्षणम् , परिमाणमियत्तावर्णनम् , उपेत्य-अधिकमुपयुज्यमानतया भुज्यत इत्युपभोगः, शस्यते हिंस्यतेऽनेन प्राणिन इति शस्त्रं जीवोपघातकारि खड्गादिकम् , वेदनं वेदना, स्थितिक्षयादुदयप्राप्तस्य कर्मण उदीरणाकरणेन चोदयभावमुपनीतस्यानुभवनम् । वधो हननं शिरश्छेदादि समुद्भूता पीडा, निवृत्तिरारम्भनिवर्त्तनम् , एभिः पृथिवी विचार्यत इत्यर्थः, तथाहि निक्षेपस्ताव20 नामस्थापनयोः प्रसिद्धत्वाद्र्व्यपृथिवी आगमनोआगमभेदतो विचार्या, आगमतो ज्ञाताऽनुपयुक्तः, पृथिवीपदार्थज्ञस्य जीवापेतं शरीरं नोआगमतो द्रव्यपृथिवी, तथा भाविपृथिवीपदार्थज्ञत्वेन भव्यो बालादिः, उभयव्यतिरिक्तश्च द्रव्यपृथिवीजीव एकमविको बद्धायुष्कोऽभिमुखनामगोत्रश्च, भावपृथिवीजीवस्तु य उदीर्णं पृथिवीनामादिकर्म वेदयति सः। प्ररूपणा-सूक्ष्मबादररूपेण पृथिवीजीवा द्विविधाः सूक्ष्मबादरनामकर्मोदयासादितस्वरूपा न त्वापेक्षिका बदरामलकयोरिव । समुद्कपर्याप्त25 प्रक्षिप्तगन्धावयववत् सकललोकव्यापिनः सूक्ष्माः, प्रतिनियतदेशचारिणो बादराः श्लक्ष्णखरभेदेन द्विभेदाः चूर्णितलोष्टकल्पमृदुपृथिव्यात्मका जीवा उपचारात् श्लक्ष्णाः, तत्कायिका वा श्लक्ष्णपृथिवीकायिकाः, ते च कृष्णनीललोहितहारिद्रशुक्लमृत्तिकारूपाः पञ्चविधाः वर्णभेदाश्रयेण, देशविशेषे पाण्डु मृत्तिकेति प्रसिद्धा या धूलीरूपा पृथिवी तदात्मकाः पक्कापरपर्यायपनकमृत्तिकात्मकाश्च जीवा इति ___ सप्तविधा अपि, काठिन्यविशेषमापन्ना पृथिवी खरा तदात्मकास्तत्कायिका वा जीवाः खरबादरपृथिवी30 कायिका, ते च शुद्धशर्करावालुकोपलशिलालवणादिभेदेन षत्रिंशद्भेदाः, सप्तयोनिलक्षणप्रमाणा पृथिवी
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy