SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ ३२ सूत्रायमुखावल्याम् [प्रथमा जिहीर्षया बहियापारमिषेधेनोपायप्रवेशसूचनामेषेधिकी, भदन्त ! करोमीदमित्येवं गुरोः प्रच्छनमाप्रच्छना, प्रामादौ प्रेषितस्य गमनकाले पुनः प्रच्छन प्रतिप्रच्छना, पूर्वानीसाशनादिपरिमोगविषये साडूनामुत्साहना छन्दना, दास्यामीत्येवमद्याप्यगृहीतेनाशनादिना साधूनामामंत्रण निमंत्रणा, त्वदीयोऽहमित्येवं भुताद्यर्थमन्वदीक्सचाभ्युपगम उपसम्पत् ॥ ४० ॥ अथ भावानुपूर्वीमाह औदयिकादिभावानुपूर्व्यप्येवम् ॥ ४१ ॥ औदयिकादीति, औदयिकादयो हि भावास्तेषामानुपूर्वी पूर्वपश्चाद्व्युत्क्रमतनिधा, नारकादिगतिरोदयिको मावस्तत्सत्त्वे शेषमावा यथासम्भवं प्रादुर्भवन्तीति प्रधानत्वादादावुपन्यासः, ततः शेषपञ्चकमध्ये खोकविषयत्वादौपशमिकस्य सतो बहुविषयरवारक्षायिकस्य ततो बहुतरविषयत्वात् क्षायोपशमिकस्य ततो बहुतमविषयत्वात् पारिणामिकस्य ततोऽन्येषामेव भावानो द्विकादिसंयोगसमुत्थत्वात् सान्निपातिकस्य पूर्वानुपूर्व्यामुपन्यास इत्युपक्रमद्वारम् ॥ ४१ ॥ अथ निक्षेपद्वारमाह ओघनामसूत्रालापकनिष्पन्नभेदो निक्षेपः ॥ ४२ ॥ ओषेति, ओथ: सामान्यमध्ययनादिकं श्रुताभिधानं तेन निष्पन्नः, नामश्रुतस्यैव सामायिकादिविशेषाभिधानं तेन निष्पन्नो नामनिष्पना, सूत्रालापकाः 'करेमि मंते ! सामाइअ'मित्यादिकास्तैनिष्पन्नः सूत्रालापकनिष्पन्न इत्येवं त्रिविधो निक्षेपः ॥ ४२ ॥ ओघनिष्पन्नमाह अध्ययनाक्षीणायक्षपणालक्षणः प्रथमः॥४३॥ अध्ययनेति, सामायिकचतुर्विशतिलयादिश्रुतविशेषाणां सामान्यनामानि अध्ययनादीनि सरकार, यदेव हि सामायिकमध्ययनमुच्यते तदेवाक्षीणं निमयते, इदमेवाऽऽयः प्रतिपायते, एतदेव अपमाऽभिधीयते, एवं चतुर्विधतिलवादिष्वपि चिन्तनीयम् । एषां नामादिनिक्षेपोऽनुयोगद्वारतो विज्ञेयः॥४३॥ अथ नामनिष्पन्नमाह - सामायिकादिर्नाम ॥४४॥ 28 सामायिकादिरिति, आदिना पतुर्विशतिस्तवादीनां ग्रहणम् , सामायिकस नामस्थापना द्रव्यभावमेदाचतुर्विधो निक्षेपः, नामस्थापने स्पष्टे, द्रव्यमपि भव्यशरीरद्रव्यसामायिकं यावत्स्पष्ठमेव, उभयव्यतिरिक्तन पत्रकपुस्तकलिखितम् , नोआगमत इदम् । भावसामायिकन्तु आगमतो ज्ञातोपयुक्तछ । नोआगमतश्च यस्य मूलगुण उत्तरगुणेऽनशनादौ व सर्वकालं व्यापारात् सन्निहित आत्मा तय सामायिकं भवति, यस्सर्वभूतेषु सेषु सावरेषु च मैत्रीमावासमः, वश्व खात्मनो हननादिर्ज 80 छाखं न प्रियं तथा सर्वजीवानामिति चेतसि भावयित्वा समस्तानपि जीवान स्वयं हन्ति नान्यैर्षांत पति प्रसान्यास समनुजालीते सर्वजीवेषु तुल्यं वर्तते तस्य सामाविकं भवति, क्लब न कवि
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy